SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ 444 " SARACUASANSAGAR " ८ धर्मचक्रतप आषाढ दिन १२३ पूर्यते |त्तरशतदिनैः पूर्यन्ते । यन्त्रक| पा न्यासः । उद्यापने वर्णमयं| रूप्यमयं वा रत्नजडितं धर्म| उपा उपा उपा उपा उपा उपा उपा उपा उपा| उ पाचक्र निर्माय महापूजापूर्वक * पा जिनाग्रे ढोकयेत् । तदनन्तरं | उपा उपा उपा उपा| उ पा उपा| उ पाउ | पा उपा| उपायथाशक्ति संघपूजा । एत| उपाउ पाउ | पा उपा| उपा| उ पाउ पा| उ | पा उपा उपास्फलं निरतिचारबोधिप्राप्तिः। इति यतिश्राद्धकरणीयमागाढं धर्मचक्रतपः॥८॥ ॥अथ लघुअष्टाह्निकातपः। 'अष्टमीभ्यां समारभ्य शुक्ला-15) |श्वयुजचैत्रयोः । राकां यावत्सप्तवर्ष स्वशक्त्याष्टाहिकातमः॥१॥ सदैव पुण्यानां अष्टानामहां समाहारो ९।१० चैत्रशुक्लाटम्यादि दिन ८१७ आसोजशुक्लाष्टम्यादि ८ ष्टाहिका । आश्वयुजशुक्लचैत्रशुक्ला|| ति || ९ १० ११ १२ १३ | १४ | १५ | ति | ९ १० ११ १२ १३ १४ १५ ष्टमीमारभ्य पूर्णिमां यावदष्टदिनानि || थिए नि | आउ प नि | आउ | थिए | नि | आं उ ए नि आं| उ खशक्त्या एकभक्तनिर्विकृतिकाचा-IH म्लोपवासैः प्रत्याख्यानानि विधेयानि । तत्र बृहत्तात्रविधिना जिनलानं यावत्तेषु दिनेषु सप्तवर्ष विदध्यात् । यन्त्रकन्यासः । उद्यापने षट्पञ्चाशत्संख्यया पुष्पफलनैवेद्यपक्कान्नैर्जिनपूजा साधुभ्यस्तदानं च । यथा Jan Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy