________________
आचारदिनकर
॥३३७॥
मान एनि
णीयमागाढमिन्द्रियजयतपः॥५॥ ॥ अथ कषायजतपः। 'एकभक्तं निर्विकृति सजलानशने तथा । कषाय- विभागः२ ६ कषायजयतपआगाढं १६ | जय एकस्मिन्कषायेऽन्येष्वपीदृशं ॥ १ ॥' कषायाणां क्रोधमानमायालोभानांतपोविधिः क्रोध ए १ नि : आं 1 उप । जयार्थ तपः कषायजयतपः । तथैकमेकं कषायं प्रति एकभक्तं १ निर्विकृतिकं २
उप || आचाम्लो ३ पवासौ ४ रूपं प्रत्याख्यानचतुष्कं दिनचतुष्टयं । शेषेष्वप्येवं षोडमाया ए नि : आंउप शभिर्दिनैः पूर्यते । यन्त्रकन्यासः । उद्यापने षोडशसंख्यसर्वफलजातिपक्वान्नषड्| लोभ ए, नि: उप विकृतिढीकनं देवाने । यतिभ्योप्येतद्वस्तुदानं । एतत्फलं सर्वकषायविनाशः। इति यतिश्राद्धकरणीयमागाढं कषायजतपः॥६॥ ॥ अथ योगशुद्धितपः। 'योगे प्रत्येकमरसमाचाम्लं वाप्यु७ योगशुद्धतपआगा९पोषितं । एवं नवदिनोगशुद्धिः संपूर्यते ततः॥१॥' योगानां मनोवाक्कायानां शुद्धि
उकारित्वाद्योगशुद्धिः। तत्र मनःप्रति प्रथमेहि निर्विकृतिकं १ । द्वितीये आचाम्लं २तृ
तीये उपवासः ३ एवं वचःकायौ प्रत्यपि । एवं नवभिर्दिनैः पूर्यते । यत्रन्यासः । उद्यापने काया नि १ आं. उ१ जिनाग्रे षविकृतिढौकनं । साधुभ्यस्तद्दानं । एतत्फलं मनोवाकायानां शुद्धता भवति।। इति यतिश्राद्धकरणीयमागाढं योगशुद्धितपः॥७॥ ॥ अथ धर्मचक्रतपः। विधाय प्रथमं षष्ठं षष्टिमेकान्तरं तथा । उपवासं धर्मचक्रे कुर्याद्वयर्कवासरैः॥१॥' धर्मस्य चक्रं समूहः । अथवा भगवतोऽर्हतोऽतिशयरूपं F॥३३७॥ धर्मचक्रं तत्प्राप्तिहेतुत्वाद्धर्मचक्रं । तत्र पूर्व षष्ठतपः ततोऽनन्तरं षष्टिरुपवासा एकान्तरिताः। एवं विंशत्यु
मन
वचन
Jain Education interne
For Private &Personal use Only
P
o
w.jainelibrary.org