SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ + आचारदिनकरः ॥२१ ॥ SARARANASASS __ अथ क्षेत्रपालादिप्रतिष्ठाविधिः ॥७॥स चायम् । पूर्व तत्प्रतिष्ठाकारयितुर्ग्रहशान्तिकं पौष्टिकं च कुर्यात्। विभागार ततो बृहत्लानविधिना जिनलात्रं विधाय क्षेत्रपालादिमूर्ति जिनचरणाने स्थापयेत् । प्रासादे वा गृहे वा प्रतिष्ठाक्षेत्रपालस्य द्विधा मूर्तिः कायरूपा वा लिङ्गरूपा वा प्रतिष्ठाविधिरेकस्तयोः । ततः पूर्वोक्तवेदीमण्डलं स्थाप- विधिः येत् । तत्पूजनं च पूर्ववत् । ततो मिलितेन पञ्चामृतेन क्षेत्रपालमूलमन्त्रेण तन्मूर्ती लात्रम् । मूलमन्त्रो यथा -ॐक्षांक्षी खूबै क्षौं क्षः क्षेत्रपालाय नमः अयमेव मूलमन्त्रः। ततः एकान्तिकं विधाय गुरुर्वासक्षेपणं मूलमन्त्रेण सर्वाङ्गेषु त्रिस्त्रिः प्रतिष्ठां कुर्यात् । ततो याज्याः तिलचूर्ण करम्बयूषकृशराबकुललपनश्रीभिः तत्पुरो नैवेद्यं ढौकयेत् । कुङ्कुमतैलसिन्दूररक्तपुष्पैस्तन्मूर्ति पूजयेत् । क्षेत्रपालबटुकनाथकपिलनाथहनुमन्नारसिंहादिवीरपुरपूजितदेशपूजितानां एकएव प्रतिष्ठाविधिः किंतु गृहक्षेत्रपालस्य गृहे कपिलगौरकृष्णादीनां प्रासादे बटुकनाथस्य श्मशाने हनुमतः पुरपरिसरे नारसिंहादीनां पुरपूजितानां देशपूजितानां नागादीनां गूगाप्रभृतीनां तत्तत्स्थानेषु प्रतिष्ठार्थ मन्त्राश्च तत्तदानायतो ज्ञेयाः । मूलमन्त्रैरेव प्रतिष्ठा ॥ इति प्रतिष्ठाधिकारे क्षेत्रपालादिप्रतिष्ठाविधिः ॥७॥ | अथ गणपतिप्रतिष्ठाविधिः ॥ ८॥ स चायम् । तत्र गणपतेर्मूर्तयः प्रासादस्थाः पूजनीयाः धारणीयाश्च वि-18 टू द्यागणेशाः द्विभुजचतुर्भुजषड्भुजनवभुजाष्टादशभुजाष्टोत्तरशतभुजरूपाः गुरूपदेशविशेषेण बहुविधा भ- ॥२१॥ वन्ति । तासां तिसृणामेकैव प्रतिष्ठा। तत्र गणपतिकल्पे तन्मूर्तयः खर्णरूप्यताम्ररीरीकाचस्फटिकप्रवालपद्मा AAAACARA Jain Education a l For Private & Personal Use Only www.ainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy