SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Jain Education In अट्ठदसदोअवदिआ जिणवरा चउवीसं । परमट्ठनिट्ठि अट्ठा सिद्धा सिद्धिं मम दिसंतु ॥ १ ॥ अष्टापदस्तुति| विरियं । तत्र अष्टापदगिरौ भरतेनकारितं नानामणिमयं चतुर्मुखं चैत्यमस्ति तत्र पूर्वद्वारे चत्वारः स्थापनाजिना, दक्षिणद्वारे अष्टौ स्थापनाजिनाः, पश्चिमद्वारे दश स्थापनाजिनाः, उत्तरद्वारे द्वौ स्थापनाजिनौ, तत|स्तत्तद्वर्णमणिघटिताः निज २ देहमानधारिणञ्चतुर्विंशतिजिनेश्वराः वन्दिताः परमार्थनिष्ठितार्थाः सिद्धाः मम सिद्धिं दिशन्तु । अयं सिद्धस्तवः ॥ अथ समस्त वैयावृत्त्यकराणां कायोत्सर्गों यथा - वेयावच्चगराणं संतिगराणं समद्दिट्ठिसमाहिगराणं करेमि काउसग्गं । वैयावृत्थं च वसतिज्ञानं साधुसाध्वीप्रभृतीनां विघ्ननिवारणं शुश्रूषणं वांछितदानं कुर्वन्तीति वैयावृत्यकरास्तेषां शान्ति सर्वदुष्टप्रणाशात्संकुर्वन्तीति शान्तिकरास्तेषां सम्यग्दृष्टीनां सम्यक्त्वधारिणीं समाधिं कुर्वन्तीति सम्यग्दृष्टिसमाधिकरास्तेषां आराधनार्थं कायोत्सर्ग करोमि । शेषमनन्तरं कथयिष्यते ॥ ॥ अथ चैत्यस्मरणं साधुस्मरणं च यथा— जावंति चेइयाई उड्ढे अअहे अ तिरियलोए अ । सवाई ताई वंदे इह संतो तत्थ संताई ॥ १ ॥ यावन्ति चैत्यानि ऊर्ध्वं अधस्तिर्यग्लोके अथ इह सन्त्यपि तत्र सन्ति तानि सर्वाणि चैत्यानि वन्दे । ऊर्ध्वलोके कल्पग्रैवेयकानुत्तरेषु, अधोलोके भुवनपतिव्यन्तर भुवनेषु, तिर्यग्लोके द्वीपो दधिगिरिज्योतिष्कविमानादिषु इति सूचनं । — जावंति केवि साहू भरहेरवए महाविदेहे अ । सचेसिं तेसिं | पणओ तिविहेण तिदंडविरिआणं ॥ १ ॥ यावन्तः केपि साधवो भरतैरावतमहाविदेहेषु कर्मभूमिषु शेषव For Private & Personal Use Only www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy