________________
SAMSU
आचार-8 गुरोः प्रबोधमाप्य मुक्तिं गतास्ते बहवः १३, एकसिद्धाः ये एकाकिन एवाद्वितीयाः सिद्धास्ते बहवः १४, अनेक
विभागः२ दिनकरः सिद्धाः ये समकालं मुक्तिं गता बहवः १५, इति पञ्चदशभेदख्यापनार्थ नमो सया सबसिद्धाणं इतिपदपुनर्भा
आवश्यकषणं । इति प्रथमगाथार्थः ॥ ॥ अतःपरं वर्तमानतीर्थस्य सिद्धानण्यः सिद्धस्तवगर्भे भगवतः श्रीमहावीरस्य ॥२७०॥
विधिः स्तुतिं गाथाद्वयेनाह-जो देवाणवि देवो जं देवा पंजली नमस्संति । तं देवदेवमहियं सिरसा वंदे महावीर है॥१॥ इकोवि नमुक्कारो जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ तारेइ नरं व नारिं वा ॥२॥ यो
भगवान् देवानामपि हरिहरविरंचादीनामपि देवः तेषां पूज्यतया देवाः शक्रादयःप्राञ्जलयो बद्धाञ्जलयोयं नमस्यन्तितं देवदेवमहितं देवाधिदेवशिवादिपूजितं महावीरं शिरसा वन्दे॥इकोवि नजिनवरवृषभस्य वर्धमानस्य एकोपि नमस्कारः संसारसागरात् नरं वा नारी वा तारयति जिनश्चासौ वरः प्रधानो व्रतधुराया वृषभः, अथवा वृषभशब्दः प्रशंसार्थवाचको ज्ञेयः। नारिं वेति अत्र नारीग्रहणं नार्या अपि मुक्तिख्यापनार्थ ॥ उर्जित-8 सेलसिहरे दिक्खा नाणं निसीहिया जस्स । तं धम्मचकवहिं अरिट्टनेमि नमसामि ॥१॥तं अरिष्टनेमिं नमिष्यामि । यस्य अरिष्टनेमेः उज्जयन्तशैलशिखरे दीक्षा ज्ञानं मोक्षश्च । नैषेधिकी सर्वव्यापारनिषेधान्मोक्ष उच्यते । कथंभूतमरिष्टनेमि । धर्मचक्रवर्तिनं । इयं च गाथा कृताहारनियमे श्रीगोपालपुरेश्वरे आमाभिधाने सह गुरुणा रैवतकाचलं प्राप्त दिगम्बरसंघे तीर्थयात्रानिषेधकारिणि सति श्रीबप्पभसूरिगुरुणा आराधनानीतया भगवत्या श्रीअम्बिकया कन्यामुखेन निगदिता। ततश्च तत्स्तुतिहेतोः सिद्धस्तवान्तः पठ्यते-चत्तारि
NGALOROS
Jain Education
l
For Private & Personal Use Only
a ना
www.jainelibrary.org