________________
Jain Education Intes
॥ ३ ॥ ॥ आलोचनाई प्रायश्चित्तं यथा - "करणीयाश्च ये योगा मूलोत्तरगुणादयः । साधोस्तेषूपयुक्तस्य | शुद्धिरालोचना मता ॥ ४ ॥ निरन्तरातिचारस्य छद्मस्थस्यापि योगिनः । आलोचनां विना शुद्धिर्जायते न कदाचन ॥ ५ ॥ ग्रहणे भोजनादीनां धर्मागाराच्च निर्गमे । उच्चारभूमिगमने विहारे चैत्यवन्दने ॥ ६ ॥ अन्याश्रमस्थानां चैव साधूनामभिवादने । तद्गृहे च गृहस्थादेः प्रत्याख्यानविधापने ॥ ७ ॥ गुर्वादेशाद्गृहस्थानां गृहयाने प्रयोजनात् । राजादीनां च संलापेऽन्यस्मिन्कार्ये शुभेपि वा ॥ ८ ॥ बहिर्हस्तशतालसे बुधैरालोचना मता । विशुद्धाचारयुक्तोपि निर्मलं संयमं श्रितः ॥ ९ ॥ व्रतगुप्ति समित्यादिनिः शेषपरिपालकः । निर्दोषव्रतगर्वेण यदि नालोचनाकरः ॥ १० ॥ नैव शुद्धं व्रतं तस्य कदाचिदपि जायते । तस्माद्धस्तशताद्वाह्ये कृते कार्ये शुभेपि वा ॥ ११ ॥ आलोचना विधातव्या भैक्षान्नकरणादिकाः । आलोचयति भिक्षायां दानं देयं समाश्रि तम् ॥ १२ ॥ ग्रहणे खाश्रयं चैव भाषणे चेष्टितेपि च । यद्यत्तु चेष्टितं प्राप्तं भाषितं वा शुभाशुभम् ॥ १३ ॥ तत्सर्वे गुरवे कथ्यं प्रष्टव्यं चैव तत्फलम् । करणीयं तदादिष्टमेवमालोचना मता ॥ १४ ॥ स्वगणात्कारणेनान्यगणं यातस्तपोधनः । उपसंपद आदाने कुर्यादालोचनां पुरा ॥ १५ ॥" इत्यालोचना संपूर्णा ॥ ॥ प्रतिक्रमणा यथा - "भङ्गे समितिगुयोश्च प्रमादेन कदाचन । गुरोराशातनायां च विनयभ्रंश एव च ॥ १ ॥ गुर्वि - च्छाया अकरणे पूज्यपूजाव्यतिक्रमे । लघुसूक्ष्मासु मूर्च्छायां क्षुते कासे विजृम्भणे || २ || विधिहीने च विहिते | विवादे परवादिभिः । संक्लेशकरकार्येषु लेपादिषु कृतेष्वपि ॥ ३ ॥ हासेऽन्यहासने चैव कन्दर्पे परनिन्दने ।
For Private & Personal Use Only
www.jainelibrary.org