________________
आचार- कौत्कुच्ये विहिते चापि कदाचिच्च प्रमादतः ॥ ४ ॥ भक्तस्त्रीदेशभूपालाश्रितवार्ताकृतावपि । कषायविषया- विभागार दिनकरः दीनामनुषड्ने प्रमादतः॥५॥श्रवणावर्जनादौ च किंचिद्धीनाधिकोदिते । बहिर्वसतितो द्रव्याद्रावाच स्ख- प्रायश्चि
४/लिते तथा ॥ ६॥ अनाभोगाच सहसाकाराद्भङ्गे व्रतस्य च । आभोगादपि सूक्ष्मे च लेहे हासे भयेषिच ॥७॥ ताधिकारः ॥२४२॥
शोके प्रदोषे कन्दर्पे वादे च विकथाचये । एतेषु सर्वथा कार्य प्रतिक्रमणमञ्जसा ॥८॥ प्रतिक्रमणमात्रेण शुद्धिः स्याच्छुद्धचेतसाम् । प्रतिक्रमणाकरणे न शुद्धिः स्यात्कदाचन ॥९॥” इति प्रतिक्रमणप्रायश्चित्तं संपूर्णम् ॥
॥ अथालोचनाप्रतिक्रमणल्पतदुभयाहं यथा-"संभ्रमावा भयाद्वापि सहसाकारतोपि वा। गुर्वादेरवरोधेन है संघस्य प्रार्थनादपि ॥ १॥ महतः संघकार्यादा सर्वव्रतविखण्डने । तथातीचारकरण आचारे शङ्कितेऽपि वा 5 P॥२॥ दुर्भाषिते वा दुश्चिन्ताकृतौ दुश्चेष्टितेपि वा । प्रमादाद्विस्मृते चापि कर्तव्ये दिनरात्रिजे ॥ ३ ॥ ज्ञान
दर्शनचारित्रविभङ्गे च प्रमादतः। सहसाकारतश्चापि नियमानां विखण्डने ॥४॥ उपयुक्तस्य शुद्धस्य साधोः संयमशालिनः । एवमादिषु कार्येषु तद्युग्मार्ह विनिर्दिशेत् ॥५॥” इति तदुभयाई प्रायश्चित्तं संपूर्णम् ॥ ॥
अथ विवेकाहम्-"वसने भोजने पाने शय्यायामासनेपि च । अज्ञानत्वाच्छुद्धिहीने गृहीते शुद्धिज्झनात ४॥१॥ उद्यास्तमविज्ञाय गृहीते वसनाशने । अज्ञात्वा कारणादोगोपभोगे तस्य चाहते ॥२॥ ज्ञाते सूर्योदयास्ते च तत्त्यागाच्छुद्धिरुत्तमा । प्रायश्चित्तमिदं प्रार्विवेकाहं विचक्षणाः ॥३॥” इति विवेकाह प्रायश्चित्तं
२४२॥ संपूर्णम् ॥ ॥ अथ कायोत्सर्गाह यथा-"गमनागमने चैव विहारे निर्गमेपि वा। दृष्टे श्रुते वा सावध सा
HORSANGANGANAGAR
Jan Education Intel
For Private & Personal use only
www.jainelibrary.org