________________
51-AAAAACOCCU
गमनं च वर्जयेद्रहेषु राजा विषमस्थितेष्विह ॥ १२॥ धार्य तुष्ट्यै विद्रुमं भौमभान्यो रूप्यं शुक्रेन्द्रोश्च हेमेन्दुजस्य । मुक्ता सूरेोहमत्मिजस्य राजावतः कीर्तितः शेषयोश्च ॥ १३ ॥ माणिक्यं तरणेः सुजात्यममलं मुक्ताफलं शीतगोर्माहेयस्य च विद्रुमं मरकतं सौम्यस्य गारुत्मतम् । देवेज्यस्य च पुष्परागमसुरामात्यस्य वजं शनेनीलं निर्मलमन्ययोश्च गदिते गोमेदवैडूर्यके ॥१४॥ ॥राहुकेत्वोः शनिवारे पूजा शान्तिकं च ॥ “यथा वाणप्रहाराणां कवचं वारणं भवेत् । तथा देवोपघातानां शान्तिर्भवति वारणम् ॥१॥" तथा च नक्षत्रस्य ग्रहस्य विशेषपूजने प्रस्तुतनक्षत्रग्रहयोः प्राधान्येन स्थापनं विशेषपूजाहोमौ च शेषाणां परिकरवत् स्थापन समपूजा च । नक्षत्रग्रहादीनां विसर्जनं पूर्ववत् । यान्तु देव० आज्ञाहीनं इत्यादि ।। इति ग्रहशान्तिकम् ॥ ॥ ॥ सूर्यादिग्रहस्तुतिः॥ "जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् । तमोरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥१॥ध्याभं खण्डकाकारं क्षीरोदधिसमुद्भवम् । नमामि सततं सोमं शम्भोर्मुकुटभूषणम् ॥ २॥ धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम् । कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ॥३॥ प्रियङ्गुकलिकाश्याम रूपेणाप्रतिमं बुधम् । सौम्यं सोमगणोपेतं नमामि शशिनः सुतम् ॥४॥ देवानां च ऋषीणां च गुरुं काञ्च-12 नसंनिभम् । बुद्धिभूतं त्रिलोकस्य प्रणमामि बृहस्पतिम् ॥५॥ हेमकुन्दमृणालाभं दैत्यानां परमं गुरुम् । सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ ६॥ नीलाञ्जनसमाकारं रविपुत्रं महाग्रहम् । छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ॥७॥ अर्धकायं महावीर्य चन्द्रादित्यविमर्दनम् । सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्य
AAAAAAAAAS
Jain Education
a
l
For Private & Personal use only
www.jainelibrary.org