________________
आचारदिनकरः
॥२३४॥
SAROKARAN
बिल्वचन्दनबलारुणपुष्पैहिङ्गलूकफलिनीबकुलैश्च । स्लानमद्भिरिह मांसियुताभि मदौस्थ्यविनिवारणमाहुः विभागः ॥३॥ गोमयाक्षतफलैः सरोचनैः क्षौद्रशुक्तिभवमूलहेमभिः। स्लानमुक्तमिदमत्र भूभृतां बौधजाशुभवि- शान्त्यनाशनं वुधैः॥४॥ मालतीकुसुमशुभ्रसर्षपैः पल्लवैश्च मदयन्तिकोद्भवैः । मिश्रमम्बु मधुकेन च स्फुटं वैकृतं
धिकार: गुरुकृतं निकृन्तति ॥५॥ एलया च शिलया समन्वितैर्वारिभिः सफलमूलकुङ्कमैः । लानतो भृगुसुतोपपादितं दुःखमेति विलयं न संशयः॥ ६॥ असिततिलाञ्जनरोध्रबलाभिः शतकुसुमाघनलाजयुताभिः । रवि-13 तनये कथितं विषमस्थे दुरितहृदाप्लवनं मुनिमुख्यैः॥७॥ सदोषधैर्यान्ति गदा विनाशं यथा यथा दुःखभयानि तन्त्रैः। तथोदितस्नानविधानतोऽपि ग्रहाशुभं नाशमुपैत्यवश्यम् ॥८॥ अर्कोद्राममहीरुहात्खदिरतोऽपामार्गतः पिप्पलादाद्रौदम्बरशाखिनोप्यथ शमीदूर्वाकुशेभ्यः क्रमात् । सूर्यादिग्रहमण्डलस्य समिधो होमाय कार्या बुधैः सुलिग्धाः सरलाश्च वोवनिचिताः (१) प्रादेशमात्राश्च ताः ॥९॥ धेनुः शङ्खोऽरुणरुचिवृषः काचनं पीतवस्त्रं श्वेतश्चाश्वः सुरभिरसिता कृष्णलोहं महाजः । सूर्यादीनां मुनिभिरुदिता दक्षिणास्तबहाणां लानैर्दानैहवनबलिभिस्तेऽत्र तुष्यन्ति यस्मात् ॥१०॥ देवव्राह्मणवन्दनाद्गुरुवचःसंपादनात्प्रत्यहं साधूनामपि भाषणाच्छुतिरवश्रेयाकथाकर्णनात् । होमादध्वरदर्शनाच्छुचिमनोभावाजपादानतो नो कुर्वन्ति कदाचिदेव पुरुषस्यैवं ग्रहाः पीडनम् ॥११॥ विकालचर्या मृगयां च साहसं सुदूरयानं गजवाजिवाहनम् । गृहे परेषां| W२३४॥
१ यस्मिन् इति पाठः ।
Jan Education
a
l
For Private & Personal Use Only
___www.jainelibrary.org