SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर चतुर्दशचतुर्दशीः । चतुर्दशानां पूर्वाणां तपस्तेन समाप्यते ॥ १॥ चतुर्दशानां पूर्वाणामाराधनार्थं तपः चतु-1 विभागः२ देशपूर्वतपः। तत्र शुभसंयोगे। शुक्लचतुर्दशी प्रारभ्य चतुर्दशमासेषु शुक्लचतुर्दशीषु यथाशक्ति एकाश तपोविधिः नादि तपो विधेयं । यन्त्रकन्यासः । उद्यापने ज्ञानपञ्चमीवत् चतुर्दशसंख्यैः पुस्तकादिभिानपूजा संघवात्सल्यं संघपूजा च । एतत्फलं सम्यक्श्रुतज्ञानावाप्तिः। इति यतिश्राद्धकरणीयमागाढं चतुर्दशपूर्वतपः॥३६॥ ॥ अथ एकावलीतपः । एकदिन्युपवासैः काहलके द्वे तथा च दाडिमके। वसुसंख्यैश्च चतुर्थ श्रेणी कनकाव आवली २ । । पदक - - - काहलो दाडिमौ ६० । ३७। एकावलीतपसि दिन ३३४ पारणा ८८ आगाढं "m .0011528 पारणांतर |-|--MDMM||DD/MMDDDDDDI आवली लीवञ्च ॥१॥ चतुस्त्रिंशचतुर्थेश्च पूर्यते तरलः पुनः। समाप्तिमेति साधूनामेवमेकावलीतपः ॥२॥ एकावली- वदुपवासैस्तप एकावलीतपः । तत्र प्रथमकाहलिकायां एकद्विज्युपवासैनिरन्तरैः क्रमात्पारणकानि । ततो ॥३५८ ॥ Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy