________________
आचारदिनकर
चतुर्दशचतुर्दशीः । चतुर्दशानां पूर्वाणां तपस्तेन समाप्यते ॥ १॥ चतुर्दशानां पूर्वाणामाराधनार्थं तपः चतु-1 विभागः२ देशपूर्वतपः। तत्र शुभसंयोगे। शुक्लचतुर्दशी प्रारभ्य चतुर्दशमासेषु शुक्लचतुर्दशीषु यथाशक्ति एकाश
तपोविधिः नादि तपो विधेयं । यन्त्रकन्यासः । उद्यापने ज्ञानपञ्चमीवत् चतुर्दशसंख्यैः पुस्तकादिभिानपूजा संघवात्सल्यं संघपूजा च । एतत्फलं सम्यक्श्रुतज्ञानावाप्तिः। इति यतिश्राद्धकरणीयमागाढं चतुर्दशपूर्वतपः॥३६॥ ॥ अथ एकावलीतपः । एकदिन्युपवासैः काहलके द्वे तथा च दाडिमके। वसुसंख्यैश्च चतुर्थ श्रेणी कनकाव
आवली २ ।
। पदक
-
-
-
काहलो दाडिमौ ६० । ३७। एकावलीतपसि दिन ३३४ पारणा ८८ आगाढं
"m
.0011528
पारणांतर
|-|--MDMM||DD/MMDDDDDDI
आवली लीवञ्च ॥१॥ चतुस्त्रिंशचतुर्थेश्च पूर्यते तरलः पुनः। समाप्तिमेति साधूनामेवमेकावलीतपः ॥२॥ एकावली- वदुपवासैस्तप एकावलीतपः । तत्र प्रथमकाहलिकायां एकद्विज्युपवासैनिरन्तरैः क्रमात्पारणकानि । ततो
॥३५८ ॥
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org