________________
दाडिमकस्याष्टमचतुर्थानि पारणान्तरितानि । तत एकद्विव्यादिभिः षोडशान्तैः पारणकान्तरैर्निरन्तररुपवासैरेका आवलिका पूर्यते । ततः पदकस्य चतुस्त्रिंशचतुर्थानि पारणान्तरितानि । ततो विलोमक्रमेण षोडशादिभिरेकान्तैः पारणान्तरितैर्निरन्तरोपवासैर्द्वितीयावलिका पूर्यते । पुनरष्टचतुर्थैः पारणान्तरैर्द्वितीयदाडिमकं पूर्यते । ततस्त्रिोकोपवासैर्द्वितीयां काहलिकां पूरयेत् । अत्रोपवासानां त्रिशती चतुस्त्रिंशदुत्तरा ३३४ पारणकदिनान्यष्टाशीतिः८८ । यन्त्रकन्यासः। उद्यापने बृहत्वात्रविधिना पूजां विधाय प्रतिमायां बृहन्मुक्तावल्येकावलीहारं समारोपयेत् संघवात्सल्यं संघपूजा च । एतत्फलं विमलगुणावाप्तिः । इति यतिश्राद्धकरणीयमागाढमेकावलीतपः॥ ३७॥ ॥ अथ दशविधयतिधर्मतपः। संयमादौ दशविधे धर्म एकान्तरा अपि।
क्रियन्त उपवासा यत्तत्तपः पूर्यते हि तैः॥१॥ ३८ यतिधर्मतपः आगाढं
दशविधस्य यतिधर्मस्याराधनार्थ तपः दशवि|| संयम उपा | सूनृत |
उपाशौच उ पा ब्रह्म उपाधयतिधर्मतपः। तत्र त्रयोदशोपवासा एका-18 || शांति उ १ पा मार्दवं उ. पा | ऋजुता उ. पा मुक्ति उ. पान्तरिता विधेयाः । यचकन्यासः । उद्यापने आकिंचन्यं उ8 पा
बृहत्लानविधिपूर्वकं कुर्यात् संघवात्सल्यं सं. घपूजा च । एतत्फलं विशुद्धधर्मप्राप्तिः । इति यतिश्राद्धकरणीयमागाढं यतिधर्मतपः॥३८॥ ॥ अथ पञ्चपरमेष्ठितपः। उपवासैकस्थाने आचाम्लैकाशने च निर्विकृतिः। प्रतिपरमेष्टि च षटुं प्रत्याख्यानस्य भवतीदं ॥१॥
Jain Education Inter
For Private & Personal Use Only
www.jainelibrary.org