________________
आचार
दिनकरः
॥ ३५९ ॥
Jain Education Interna
पञ्चानां परमेष्ठिनामाराधनार्थं तपः परमेष्ठितपः । तत्र प्रथमपरमेष्ठिनं प्रति प्रथममुपवासः । तत एकाशनं तत आचाम्लं तत एकाशनं ततो निर्विकृतिकं ततोपि पूर्वार्ध अष्टग्रासं । एवं परेषां चतुर्णामपि परमेष्ठिनां इति पञ्चत्रिंशद्दिनैः पूर्यते । यन्त्रकन्यासः । उद्यापने ज्ञानपञ्चमीवत् पञ्चभिः पञ्चभिः पुस्तकादिभिर्विधिर्विधेयः । संघवात्सल्यं संघपूजा च । एतत्फलं सर्वविघ्नोपशमः । इति यतिश्राद्धकरणीयमागाढं पञ्चपरमेष्ठितपः ॥ ३९ ॥ ॥ अथ लघुपञ्चमीतपः । लघुपञ्चम्यां यशनादिपञ्चमासोत्तरं तपः कृत्वा । तत्पञ्चविधसमाप्तौ स
६०|३९| पञ्चपरमेष्ठितपः आगाढं
नमोभरि ० उ ए नमोसिद्धा० उ ए नमोआय ० उ ए नमोउवज्झा० उ ए आं ए नि पु अठक० नमोलोएस० उ ए आं ए नि पु | अठक०
आं ए नि पु | अठकव आं ए नि पु अठक० आं ए नि पु अठक०
४० लघुपञ्चमीतप आगा० । ४१ बृहत्पञ्चमीतपआ०
मास ५
द्विभक्तं वर्ष
द्वि
मास ५
वर्ष ए
मास ५
वर्ष
नि
मास ५
वर्ष
आं
मास ५ उपवास वर्ष
शुक्ल ५
शुक्ल ५
शुकु ५
शुक्र ५
शुक्ल ५
| माप्यते मासपञ्चविंशत्या ॥ १ ॥ पञ्चम्यां तपः तत्र चतुर्मासी श्रावण भाद्रपद आश्विन कार्तिकपौषचैत्रान्वर्ज - यित्वा पुरुषो महिला वा जिनभवने जात्यादिपुष्पैर्विरचितजिनपूजां तदनु विनिवेश्य पुस्तकं तस्य विहित
For Private & Personal Use Only
एकभक्तं
निभक्तं
आंबिल
उ
विभागः २ तपोविधिः
॥ ३५९ ॥
www.jainelibrary.org