SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ ३५९ ॥ Jain Education Interna पञ्चानां परमेष्ठिनामाराधनार्थं तपः परमेष्ठितपः । तत्र प्रथमपरमेष्ठिनं प्रति प्रथममुपवासः । तत एकाशनं तत आचाम्लं तत एकाशनं ततो निर्विकृतिकं ततोपि पूर्वार्ध अष्टग्रासं । एवं परेषां चतुर्णामपि परमेष्ठिनां इति पञ्चत्रिंशद्दिनैः पूर्यते । यन्त्रकन्यासः । उद्यापने ज्ञानपञ्चमीवत् पञ्चभिः पञ्चभिः पुस्तकादिभिर्विधिर्विधेयः । संघवात्सल्यं संघपूजा च । एतत्फलं सर्वविघ्नोपशमः । इति यतिश्राद्धकरणीयमागाढं पञ्चपरमेष्ठितपः ॥ ३९ ॥ ॥ अथ लघुपञ्चमीतपः । लघुपञ्चम्यां यशनादिपञ्चमासोत्तरं तपः कृत्वा । तत्पञ्चविधसमाप्तौ स ६०|३९| पञ्चपरमेष्ठितपः आगाढं नमोभरि ० उ ए नमोसिद्धा० उ ए नमोआय ० उ ए नमोउवज्झा० उ ए आं ए नि पु अठक० नमोलोएस० उ ए आं ए नि पु | अठक० आं ए नि पु | अठकव आं ए नि पु अठक० आं ए नि पु अठक० ४० लघुपञ्चमीतप आगा० । ४१ बृहत्पञ्चमीतपआ० मास ५ द्विभक्तं वर्ष द्वि मास ५ वर्ष ए मास ५ वर्ष नि मास ५ वर्ष आं मास ५ उपवास वर्ष शुक्ल ५ शुक्ल ५ शुकु ५ शुक्र ५ शुक्ल ५ | माप्यते मासपञ्चविंशत्या ॥ १ ॥ पञ्चम्यां तपः तत्र चतुर्मासी श्रावण भाद्रपद आश्विन कार्तिकपौषचैत्रान्वर्ज - यित्वा पुरुषो महिला वा जिनभवने जात्यादिपुष्पैर्विरचितजिनपूजां तदनु विनिवेश्य पुस्तकं तस्य विहित For Private & Personal Use Only एकभक्तं निभक्तं आंबिल उ विभागः २ तपोविधिः ॥ ३५९ ॥ www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy