________________
Jain Education Internat
कुसुमादिचर्चः शुभतन्दुलैः पूरिततदग्रः चारुस्वस्तिकोपरिधृत परिपूर्णप्रदीपितपश्चवर्तिप्रदीपः फलादिवलिविधानपूर्वं शिरः प्रक्षिपितगन्धाक्षतचन्दनः गुरुसमीपे शुक्लपञ्चमीं प्रारभ्य तथा पञ्चमासीं शुक्लपञ्चमीषु द्विभ| क्तानि पञ्चमासीं एकभक्तानि पञ्चमासीं निर्विकृतिकानि पञ्चमासीमाचाम्लानि पञ्चमासीमुपवासाः एवं मा | सपंचविंशत्या पूर्यते । केष्वपि गच्छान्तरेषु मासपञ्चविंशत्यामपि एकमेव यथारब्धं द्विभक्तमेकभक्तं वा निविकृतिकं वा आचाम्लं वा उपवासो वा विधीयते । यन्त्रकन्यासः । उद्यापने जिनस्य बृहत्स्नात्रविधिः पञ्चसंख्यया विविधपकान्नफलमुद्राढौकनं पुस्तकाग्रे पुस्तकस्थं च वर्तिकादोरक उत्तरीयक वेष्टनक पिंछिका निः| क्षपण जपमाला वासकुंपक लेखिनी मषीभाजन मुखवस्त्रिका छुरी कर्तरी नखहन्त्री दण्डप्रोंछनक कमली ठवगीदोरी पाडला दावडी दीवी अंगलूहणाश्रीखण्डीवासपुडी वीजणीप्रभृति ज्ञानोपकरणं । अष्टप्रकारपूजापूपूर्वकं पञ्चपञ्चसंख्यढौकनीयं । संघवात्सल्यं संघपूजा च । एतत्फलं ज्ञानलाभः । इति यतिश्राद्धकरणीयमागाढं लघुपञ्चमीतपः ॥ ४० ॥ ॥ अथ बृहत्पञ्चमीतपः । एवमेव तपो वर्षपञ्चकं कुर्वतां नृणां । बृहत्पञ्चभिकायास्तु तपः संपूर्यतेऽखिलं ॥ १ ॥ समास्यारम्भौ लघुपञ्चमीवत् शुक्ल २ पञ्चमीषु वर्षमेकं यशनानि वर्षमेकमेकभक्तानि वर्षमेकं निर्विकृतिकानि वर्षमेकमाचाम्लानि वर्षमेकमुपवासाः शुक्लपञ्चमीषु एवं पञ्चसंवत्सराः पूर्यन्ते । यन्त्रकन्यासः । उद्यापने लघुपञ्चमीवत् परं वस्तुसंख्या पश्चविंशतिपञ्चविंशतिरूपा । एतत्फलं महाज्ञानावासिः । इति यतिश्राद्धकरणीयमागाढं बृहज्ज्ञानपञ्चमीतपः ॥ ४१ ॥ ॥ अथ चतुर्विधसंघतपः । उपवा
I
For Private & Personal Use Only
www.jainelibrary.org