________________
आचारदिनकरः
॥२०९॥
AGRICALCASEARSANGACADAR
मनीयं गृहाण २ संनिहितो भव २ स्वाहा जलं गृहाण २ गन्धं पुष्पं अक्षतान् फलं मुद्रां धूपं दीपं नैवेद्यं विभागः२ सर्वोपचारान् शान्तिं कुरु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितं. वाहा। अनेन मन्त्रेण प्रत्येकं यथाक्रम प्रतिष्ठासर्वदेवदेवीनां सर्ववस्तुभिः सर्वोपचारैः पूजनं होमश्च त्रिकोणे कुण्डे घृतमधुगुग्गुलुभिः तत्संख्यया नन्द्या-1 विधिः वर्तवत् विधेया। होममन्त्रश्च-ॐ रां अमुको देवः अमुका देवी वा संतर्पितास्तु वाहा इति विधिं विधाय देवीप्रतिमां सदशवस्त्रेणाच्छादयेत् । उपरि चन्दनाक्षतफलपूजनं । जिनमते देवप्रतिष्ठायां वेदीकरणं नास्ति ।। ततः संप्राप्तायां लग्नवेलायां गुरुरेकान्तं विधाय प्रतिष्ठां कुर्यात् । तत्र वासाः-चन्दनकुङ्कमकक्कोलकर्पूरविष्णु-1 क्रान्ताशतावरीवालकदूर्वाप्रियङ्गुउशीरतगरसहदेवीकुष्ठक—रमांसीशैलेयकुसुम्भकरोध्रबलात्वक्कदम्ब२५पञ्च-18 विंशतिवस्तुमयाः प्रगुणीक्रियन्ते । वासाभिमन्त्रणं सौभाग्यमुद्रया अधिकृतदेवीमन्त्रेण । ततो वासक्षेपः पूर्व | सर्वेष्वङ्गेषु देव्याः प्रस्तुतदेवीमत्रपाठपूर्वकं मायाबीजं न्यसेत् । ततो वस्त्रमपनीय सर्वजनसमक्षं गन्धाक्षताद्यैः पूजयेत् । ततो भगवत्याः स्लानं । प्रथमं क्षीरकलशं गृहीत्वा-"क्षीराम्बुधेः सुराधीशैरानीतं क्षीरमुत्तमम् । अस्मिन्भगवतीस्ताने दरितानि निकन्तत ॥१॥" पुनः दधिकलशं गृहीत्वा-"घनं घनबलाधार स्लेहपीवरमुज्वलम् । संदधातु दधि श्रेष्ठं देवीला सतां सुखम् ॥ २॥” पुनः घृतकलशं गृहीत्वा-"लेहेषु मुख्यमायुष्यं पवित्रं पापतापहृत् । घृतं भगवतीस्नाने भूयादमृतमञ्जसा ॥३॥” पुनः मधुकलशं गृहीत्वा-18|॥२०९॥ "सर्वोषधिरसं सर्वरोगहृत्सर्वरञ्जनम् । क्षौद्रं क्षुद्रोपद्रवाणां हन्तु देव्यभिषेचनात् ॥४॥” ततः सर्वोषधिमि
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org