________________
१॥ ह्रीं श्रींमहाभैरवाय नमः २॥ ह्रीं श्रींचण्डभैरवाय नमः ३॥ ह्रीं श्रीरुद्रभैरवाय नमः ४॥हीं श्रींकपालभैरवाय नमः ५॥ ह्रीं श्रींआनन्दभैरवाय नमः ६॥ह्रीं श्रींकंकालभैरवाय नमः ७॥ ह्रीं श्रीभैरव भैरवाय नमः ८॥ पुनस्तदुपरिवलयं कृत्वा । ॐ ह्रीं श्रींसर्वाभ्यो देवीभ्यः सर्वस्थाननिवासिनीभ्यः सर्वविघावनाशिनीभ्यः सर्वदिव्यधारिणीभ्यः सर्वशास्त्रकरीभ्यः सर्ववर्णाभ्यः सर्वमन्त्रमयीभ्यः सर्वतेजोमयीभ्यः सर्वविद्यामयीभ्यः सर्वमन्त्राक्षरमयीभ्यः सर्वर्द्धिदाभ्यः सर्वसिद्धिदाभ्यो भगवत्यः पूजां प्रयच्छन्तु वाहा इति वलयरूपेण न्यसेत् । तत उपरि वलयं कृत्वा दश दलानि विधाय प्रदक्षिणक्रमेण । ॐ इन्द्राय नमः १॥ ॐ अग्नये नमः २॥ ॐ यमाय नमः ३॥ ॐ नितये नमः ४॥ ॐ वरुणाय नमः ५॥ ॐ वायवे नमः ६॥ ॐ कुबेराय नमः ७॥ ॐ ईशानाय नमः ८॥ ॐ नागेभ्यो नमः ९॥ ॐ ब्रह्मणे नमः १०॥ पुनर्वलयं कृत्वा दशदलं विधाय प्रदक्षिणक्रमेण ॐ आदित्याय नमः १॥ ॐ चन्द्राय नमः २॥ ॐ मङ्गलाय नमः ३॥ ॐ बुधाय नमः 1४॥ ॐ गुरवे नमः ५॥ ॐ शुक्राय नमः ६॥ ॐ शनैश्चराय नमः ७॥ ॐ राहवे नमः ८॥ ॐ केतवे नमः९॥
ॐ क्षेत्रपालाय नमः १०॥ ततो बहिश्चतुरस्रं भूमिपुरं कुर्यात् । तन्मध्ये ईशाने गणपतिं पूर्वस्यां अम्बां आ. नेय्यां कार्तिकेयं दक्षिणस्यां यमुनां नैऋत्ये क्षेत्रपालं पश्चिमायां महाभैरवम् वायव्ये गुरून उत्तरस्यांगनाम् ।
एवं भगवतीमण्डलं न्यस्य पूजनं कुर्यात् । ॐ ह्रीं नमः अमुकदेव्यै अमुकभैरवाय अमुकवीराय अमुकयोदागिन्यै अमुकदिक्पालाय अमुकग्रहाय एवं भगवन् अमुक अमुके आगच्छ २ इदमयं पायं बलिं चळं आच
Jain Education Internal
For Private & Personal Use Only
CMww.jainelibrary.org