________________
आचार- हितास्तन्दुला दधि च गव्यम् । वृषभपिशितं मृगस्य च पश्चानामाश्विनादीनाम् ॥१६॥ रुधिरविलयनपाय- विभागः२ दिनकरः सभुजङ्गमांसानि शर्करादीनाम् । पित्र्ये तिलौदनं षष्टिकान्नमृक्षद्वये परितः ॥ १७॥ प्राश्य प्रियङ्गुचित्राण्ड- शान्त्य
दि जाफलं यावकं कुलत्थांश्च । मधुसर्पिषी च हस्तान्मूलान्नकसर्पिषी मूलात् ॥ १८॥ श्रवणादीनामद्याच्छाधिकारः ॥२२९॥
शालिं बिडालमांसं च । आज यथेष्टमासं च शक्तवो माषसंयुक्ताः ॥ १९ ॥ प्राच्यादिघृतं तिलोदनं मत्स्याः क्षीरमिति प्रदक्षिणम् । अद्यान्नपतियथादिशं नक्षत्राभिहितं च सिद्धये ॥ २०॥ अखादु च्युतकचमक्षिकानुविद्धं दुर्गन्धि क्षयदमभूरि यच यदत् । सुलिग्धं मृदु रुचिरं मनोनुकूलं खाद्वन्नं बहु च जयाय यानकाले ॥ २१॥ जन्मक्षेमाद्यं दशमं च कर्म संघातिकं षोडशमृक्षमाद्यात् । अष्टादशं स्यात्समुदायसंज्ञं वैना
शिकं विंशतितस्तृतीयम् ॥ २२॥ यत्पञ्चविंशं खलु मानसात्तत्प्रत्यक्ष एवं पुरुषस्तु सर्वः । राज्ञो नवाणि ति वदन्ति जातिदेवाभिषेकैः सहितानि तानि ॥ २३ ॥राज्ञोऽभिषेकक्षमुशन्त्यमिश्रं साधारणे द्वे सह षड्भि
राद्यैः। किंचात्र दोषाश्च गुणाश्च सर्वे प्रधानमेकं पुरुषं भजन्ते ॥ २४ ॥ कूर्मोपदिष्टानि हि देशभानि राज्याभिषेकेऽहनि वाभिषेकम् । या जातयो भस्य भवन्त्यतस्ता वक्ष्यामि दैवज्ञनिराकुलार्थम् ॥ २५॥ पूर्वोत्रयं सानलमग्रजानां राज्ञां तु पुष्येण सहोत्तराणि । सपौष्णमैत्रं पितृदैवतं च प्रजापतेर्भ च कृषीवलानाम् ॥ २६॥ आदित्यहस्ताभिजिदाश्विनानि वणिग्जनानां प्रभवन्ति भानि । मूलत्रिनेत्रानिलवारुणानि भान्युग्रजातेः
||२२९॥ प्रभविष्णुतायाः ॥ २७॥ सौम्येन्द्रचित्रावसुदैवतानि सेवागतखाम्यमुपागतानि । सार्प विशाखा श्रवणो
25chॐॐ
Jain Education Inter
For Private & Personal use only
Twww.jainelibrary.org