________________
AGRAMMAR
विचाश्वगन्धाप्रियङ्गुमिर्जलैः कथितम् ॥ ३॥ आदित्ये गोमयगोष्ठमृद्भिरथ गौरशालिभिः पुष्पैः । सिद्धार्थ- | ६ द्विसहस्रप्रियङ्गुमदयन्तिकाभिश्च ॥४॥ वल्मीकशतान्मृद्भिः सा पित्र्ये च देवनिर्माल्यैः । पूर्वासु फाल्गुनीषु च।
सलवणघृतशाल्मलैः प्रोक्तम् ॥५॥ शतपुष्पया प्रियङ्ग्वा मुस्ताभिश्चोत्तरासु कुर्वीत । हस्ते सरोगिरिमृदा चित्रायां दैवनिर्माल्यैः ॥६॥ खातौ जलरुहकुसुमैरैन्द्रः मत्स्यचम्पकक्षौद्रैः। मैत्रे सरिदुभयमृदा हरितालमृदा च माहेन्द्रे ॥७॥ भद्रासने शमीमयपत्रसहस्रद्वयाम्बुभिर्मूले । समधूकपद्ममत्स्यैः स्लानमथो वापि पूवासु ॥८॥ कुर्यादुशीरचन्दनपद्मकमिश्रेण वारिणा वैश्वे । नाभयकूलसंगतमृत्कनकैः कीर्तितं श्रवणे ॥९॥ घृतभद्रदारुमधुभिश्च वासवे वारुणे घृतक्षौद्रैः। समदनफलसहदेवीवृश्चिकमदयन्तिकामित्रैः ॥१०॥ श्रीवासकप्रियङ्गुश्वाजे स्यादुत्तराश्च गुरुगन्धाः । शस्ताः समपद्मोशीरचन्दनैर्मानवेन्द्राणाम् ॥ ११ ॥ रेवत्यां वृषभद्विपविषाणकोशैः ससर्पिमेधुपूर्णैः । गोरोचनाञ्जनयुतैः सलिलैश्च यियासतां स्लानम् ॥ १२॥ गिरिवल्मीकन
दीमुखकूलद्वयशक्रपादमृद्भिरतः । द्विपवृषविषाणपार्थिवगणिकाद्वाराहताभिश्च ॥ १३॥ गिरिशिखराहूर्वाणां हवल्मीकमृदा च शोधयेत्कौँ । नभयकूलसङ्गान्मृद्भिरथ क्षालयेत्पाश्चौं ॥१४॥ इन्द्रस्थानाद्रीवां बाहू करिवृषभयोर्विषाणाग्रात् । हृदयं च नृपद्वारात्करमपि वेश्यागृहद्वारात् ॥१५॥ अक्षतमाषाः खिन्नास्तिलस
सहदेवाम्बुशूकमदयन्तिकामिश्रेरिति पाठः । २ मन्ये छन्दोभङ्गभीतेन रेफस्यैच्छिकः कृतो लोपः । तथाच छन्दोविदा समयः । मासमेव मसं कुर्याच्छन्दोभङ्गं न कारयेत् ।
SARKARANA
www.jainelibrary.org
JanEducation
a
For Private & Personal Use Only
l