________________
आचारदिनकरः
॥ २५१ ॥
Jain Education Intern
भ्याख्यानं करोति वा ॥ ५८ ॥ पैशुन्यं परनिन्दां च भूमौ वा पुस्तकं क्षिपेत् । कक्षायां च स्थापयेद्वा गृह्णीयाहुष्करेण वा ॥ ५९ ॥ लेपयेदथ निष्पूतैः पुस्तकाशातनाकरः । एतेषु सर्वदोषेषु निःपापः पापनाशनः ॥ ६० ॥ शुभाशुभस्य शब्दस्य गन्धस्य च रसस्य च । स्पर्शस्य चैव रूप्यस्य रागे सजलमिष्यते ॥ ६१ ॥ प्रत्येकमेषां विद्वेषे चतुःपादः प्रकीर्तितः । उपविष्टावश्यके च सजलं पापनाशनम् ॥ ६२ ॥ सत्यां शक्तावुपविष्टप्रतिक्रमण एव च । आवश्यकस्याकरणे तमालच्छदनेषु च ॥ ६३ ॥ एलालवङ्गक्रमुकचन्द्रजातीफलेषु च । भुक्तेषु चैव ताम्बूलपञ्चसौगन्धिकाशने ॥ ६४ ॥ तथा च गुरुसंघट्टे दिवाखापेप्यकारणात् । गन्या योजनयाने च पादुभिर्योजनक्रमे ॥ ६५ ॥ योजनोऽनक्षविषये साधूनां क्रान्त एव वा । अमाधुकरवृत्तौ च वन्दनेऽविधिना | कृते ॥ ६६ ॥ योजनं गमनादेव नौभिः क्षुद्रप्लवैश्व वा । रजन्यां योजनं याने स्त्रीकथाकरणे तथा ॥ ६७ ॥ खाध्याये च चतुःकालमकृते च प्रमादतः । योजनं च नदीमध्यगमने चरणक्रमात् ॥ ६८ ॥ तटिनीदीर्घिकादीनां | संचारादप्रतिक्रमे । मण्डलीवञ्चने चैव साधूनाम ( भि) निमन्त्रणे ॥ ६९ ॥ एतेषु सर्वदोषेषु धर्मः पापविशुद्धिकृत् । प्राशुकानां च कायस्य भक्षणे लघु शोधनम् ॥ ७० ॥ अधिकां विकृतिं भुक्त्वा निर्मदेन विशुद्ध्यति । पञ्चेन्द्रियस्यैकस्यापि दर्पेण प्रतिघातने ॥ ७१ ॥ आदेय (?) न परं शुद्धिर्महापापादुदाहृता । पञ्चेन्द्रियाः पीडिता वा यावन्तः स्युः सजीविताः ॥ ७२ ॥ तेषु प्रत्येकमाधेयं भद्रं पापस्य हानये । पुरुषस्त्रीविघाते च प्रत्येकं शुद्धिरन्तिमात् ॥ ७३ ॥ मृषावादे तथा स्तेये तथा चैव परिग्रहे । भग्ने जघन्यतः कार्य प्रत्येकं च सुभोजनम्
For Private & Personal Use Only
विभागः २ प्रायश्चित्ताधिकारः
॥ २५१ ॥
www.jainelibrary.org