________________
नाचाराचरणे च चैत्यसाध्वोरवन्दने ॥४२॥ गृहस्थासनभोगे च र्यापथ्यप्रतिक्रमे । मुखवस्त्रेण सच्चित्तवस्तुग्रहण एव च ॥४३॥ क्षणमात्रं पदत्राणवाहनादिपरिग्रहे । अचक्षुर्विषये मार्गे परिभ्रमण एव वा ॥४४॥ पात्राद्युपधिवृन्देश्यो बीजादेरपसारणे । एतेषु शुद्धिविषये कालातिक्रम इष्यते ॥४५॥ दीर्घाध्वगमने चैव
"सानपत्राणवाहनावारमा ' अचलायमान पारसमण एक वा ॥४४ दीर्घकालरुजासु च । वर्षारम्भे वस्त्रशोचे त्रिष्वाचाम्लमुदाहृतम् ॥ ४६॥ केचिदेष्वेव च प्राहुरादेयं शोधनं परम् । संवत्सरचतुर्मास्योरन्ते ग्राह्यमदूषणे ॥४७॥ चतुर्मासावसाने च सर्वातीचारशोधने । प्राहः पुण्यं केचिदन्ये ग्राह्यमाहुः सुसाधवः॥४८॥ अथो तपोतिचारस्य प्रायश्चित्तमुदीर्यते । यत्तपो भज्यते तत्र तत्तपः पुनरिष्यते ॥४९॥ ग्रन्थ्यादिनियमादीनां निर्गमेऽष्टोत्तरं शतम् । मनं जपेदिदं प्रोक्तं प्रायश्चित्तं तपोविधी ॥५०॥ प्रत्याख्यानस्य भङ्गे च कदाचित्स्मृत्यभावतः । तद्दिने न त्यजेत्तच्च प्रत्याख्यानं समाहितः ॥५१॥ विचिन्त्य भग्नो नियमः प्रायश्चित्तान्न शुद्ध्यति । अस्मृत्या चैव भग्नस्य शुद्धिः स्याद्गुरुवाक्यतः ॥५२॥ सत्यां : शक्तौ चेन्न किंचिज्ज्ञानाभ्यासस्तपोदमम् । वैयावृत्यं च शुश्रूषा संयमोपायमेव च ॥५३॥ कुर्यात्तस्य विशु-I द्वयर्थ सुभोजनमुदाहृतम् । योगवाहिमुनीनां च प्रायश्चित्तमथोच्यते ॥५४॥ असंघहितमन्नादि भुले चेद्योगसाधकः । निशि संस्थापयेत्पात्रं पानानादिविगुण्ठितम् ॥५५॥ भुक्तेऽन्नपानमात्मघ्नं संनिधं कथितं च वा । अकाले च मलोत्सर्ग कुरुते मूत्रमेव च ॥५६॥ स्थण्डिलाप्रतिलेखी च स्थण्डिलातीतकर्मकृत् । अमाधुकरवृत्तिस्थः क्रोधं मानं च कैतवम् ॥ २७॥ लोभं वा कुरुते गाढं पूर्णा पञ्चमहाव्रती । विराधयति वा किंचिद
SAUSIOSACEAS***
****
Jan Education Internat
For Private & Personal Use Only
A
riainelibrary.org