________________
आचारदिनकरः
॥२७२॥
मुद्रा । जातो हि पुमान मुखोपरि दत्तहस्तो भवति तथा वन्दनकेऽपि सैव मुद्रा । द्वादशवर्तवन्दनकद्वये षट्प- विभागः २ डावा हस्तयोः । यथा-अहो १ कार्य २ काय ३ जत्ताभे ४ जव्वणि ५ जचभे ६ चउशिरं चतुःशीर्ष वन्द्य- आवश्यकवन्दकयोः द्विवेलं शिरोनामनाचतुःशीर्ष तिगुत्तं त्रिगुप्तं मनोवाकायगुप्त्या द्विप्रवेशं वन्दनकद्वये द्विवेलं गुरु-18 विधिः पादांतिकगमनात् एका निःक्रमणं प्रथमवन्दनके पश्चाच्छरणं न द्वितीये ७५ ॥ षट् स्थानानि यथा-इच्छाय १ अणुन्नवणा २ अवाबाहं च ३ जुत्त ४ जवणाय ५। अवराहखामणाविय ६ छट्ठाणाहुति वंदणए ॥१॥ इच्छामि खमा० इति इच्छा १ अणुजाणहमे० इति अनुज्ञापना २ खमणिज्जो० इति अव्याबाधं ३ जत्ताभे ४ इति यात्रा जवणिजंचभे ५ इति यापना । खामेमि खमासमणो ६ इति अपराधक्षमापणा एवं ८१॥ षट् गुरुवचनानि यथा-छंदेण १ अणुजाणामि २ तहत्ति ३ तुब्भंपि ४ वट्टई एवं ५। अहमवि खामेमि तुमे ६ वयणाई वंदणरिहस्स १ वन्दनार्हस्य आचार्यादेरेतानि वचनानि एवं ८७॥ षड्णा यथा-विणउवयार १ माणस्स भंजणा २ पूअणा गुरुजणस्स ३ । तिच्छयराण य आणा ४ सुअधम्मा राहणा ५ किरिया ६॥१॥ विनयोपचारे विनयकरणं १, मानस्य भञ्जना चित्तगताऽहंकारनिरासः २, गुरुजनस्य पूजना वन्दनपूजा ३, तीर्थकराणामाज्ञा जिनोक्तगुरुभक्तिकरणं ४, श्रुतधाराधना श्रुतस्य आराधनं ५, क्रिया सदाचारनिर्वाहः ६, एवं ९३॥ पञ्चाधिकारिणो यथा-आयरिअ १ उवज्झाए २ पवत्ति ३ थेरे ४ तहेव रायणिए ५ । एएसिं किइकम्मं कायचं ॥ निजरहाए ॥१॥ आचार्योपाध्यायौ प्रसिद्धी प्रवर्तको गच्छे संघे च सर्वोपदेशदानैः पुण्यप्रवृत्तिनिर्वाहकर्ता।
Jain Education internet
For Private & Personal Use Only
www.jainelibrary.org