________________
अथ वन्दनकम् । तत्र वन्दनके अष्टनवत्युत्तरशतभङ्गानां यथा-मुहणतयदेहावस्सएसु पणवीस हुंति पत्तेयं । छट्ठाणं छगुरुवयणा छच्च गुणा हुंति नायवा ॥१॥ अहियारिणो य पंचउ इयरे पंचेव पंचआहरणा।
एगो वग्गह पंचाभिहाण पंचेव पडिसेहा ॥२॥ आसायणा तित्तीसं दोसा बत्तीस कारणा अट्ट । छद्दोसा द अडनउठाणसयं वंदणे होइ॥३॥ तत्र मुखवस्त्रिकाप्रतिलेखनाः पञ्चविंशतिः २५, देहप्रतिलेखनाः पञ्चविंशतिः २५ एवं ५०, वन्दनकावश्यकयुक्तयः पञ्चविंशतिः २५ एवं ७५, षट् स्थानानि ६ एवं ८१, षट् गुरुवचनानि ६ एवं ८७, षट् गुणाः ६ एवं ९३, पश्चाधिकारिणः ५ एवं ९८, पञ्च अनधिकारिणः ५ एवं १०३, पञ्च उदाहरणानि ५ एवं १०८, एको अवग्रहः १ एवं १०९, पञ्चाभिधानानि ५ एवं ११४, पञ्च प्रतिषेधाः ५ एवं ११९, त्रयस्त्रिंशदाशतनाः ३३ एवं १५२, द्वात्रिंशदोषाः ३२ एवं १८४, अष्टौ कारणानि ८ एवं १९२, अवन्दने षट् दोषाः ६ एवं १९८, अष्टनवत्युत्तरशतं स्थानानां वन्दनके मुखवस्त्रिका पञ्चविंशतिप्रतिलेखना यथा-दिहिपडिलेहएगा अक्खोडा तिन्नि तिन्नि अंतरिआ । अक्खोडा पक्खोडा नवपुत्तीए अ पणवीसं |॥२५॥१॥ कायप्रतिलेखना पञ्चविंशतियथा-पायादिणेण चउचउ बासु सीसे सुहे अहिअए ।पिट्ठी अहुंति चउरो छप्पाए देहपणवीसा ॥२६॥२॥ एतयोरर्थः सुखावसेयः। विधिस्त्वनुभवेन दृष्टान्तादवसेयः॥ पञ्चविंशतिरावश्यककर्माणि यथा-दुउणयं अहाजायं किइकम्मं बारसावायं । चउसिरंतिगुत्तं चदुपवेसं एगनिक्खमणं श२५ कृतिकर्म वन्दन युन्नतं द्वे उन्नती उत्थाने यत्र तत् वन्दनककरणे द्विवेलमुत्थीयते यथाजात
AAAAAAACR-SCAR
Jain Education Interna
For Private & Personal Use Only
fww.jainelibrary.org