SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ ३७४ ॥ Jain Education Inte खण १३ लव १४ त वचियाणं वेया बच्चे १५ समा ही १६ य ॥ २ ॥ अपुन्नाणग १७ हणे सुयभक्ती १८ पवयणे १९ पभावणया २० । एएहिं कारणेहिं तिच्छयरन्तं लहइ जीवो ॥ ३ ॥ एतत्फलं तीर्थंकरनामकर्मैव । इति विंशतिस्थानकानि ॥ यत्कल्पना च यत्संख्या क्रियते तपसामपि । सिद्धान्तस्याविरोधेन ज्ञेयं तत्कल्पनातपः ॥ १ ॥ उद्यापनीयतपसां साधुभिः श्रावकैः सह । आरम्भः क्रियते येनोद्यापनं श्राद्धसंमतं ॥ २ ॥ उद्यापनं च सामग्र्यं तपस्तेषु विधीयते । कालान्तरेपि सामग्र्याः संभवे निश्चयेन तु ॥ ३ ॥ इत्याचार्यश्रीवर्ध मानसूरिकृते आचारदिनकरे उभयधर्मस्तम्भे तपोविधिकीर्तनो नाम एकोनचत्वारिंशत्तम उदयः ॥ ३९ ॥ अथ चत्वारिंश उदयः । अथ पदारोपविधिः । सचायं । ऐहिकामुत्रिकाणां च तपसां पुण्यकर्मणां । फलं तदेव यत्स्वखमारोहन्ति पदं जनाः ॥ १ ॥ तत्र प्रथमं यतीनां पदारोपणमुच्यते । ततः क्रमेण ब्राह्मणक्षत्रियवैश्यशूद्रमहाशूद्रका रूणां पशूनां च । अथ धतः विशुद्धकुलजातिरूपचरित्रस्य विधिभिर्गृहीतचारित्रस्य उद्घोढयोगस्य षत्रिंशद्गुणोपे| तस्य विधिक्रमप्राप्ताचार्यपदस्य गच्छनायकत्वपदारोपणं यथा । पूर्वगुरुः अथवा परलोकं गते पूर्वगुरौ यथोक्तगुणसहितं आचार्य स्तोकजलेन संस्नाप्य धृतनूतनरजोहरणमुखवस्त्रशयनासनं सदशश्वेतवस्त्रप्रावरणं सिंहा|सने निवेशयेत् । तत्र बहव आचार्योपाध्याय साधुसाध्वीश्रावक श्राविकाएकत्र मिलन्ति । संजाते लग्नसमये For Private & Personal Use Only विभागः २ पदारोप विधिः ॥ ३७४ ॥ www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy