________________
SANSARMIKAUCRACH
तलस्नानात्स्पर्शाद्धर्मचरोरपि ॥५३॥ एतेभ्यो व्यतिरिक्तं च प्रायश्चित्तं तदान्तरम् । विज्ञेया पूर्वकथिता तच्छुद्धिर्भावशोधनात् ॥५४॥ द्रव्यभावभवे चैव प्रायश्चित्ते समस्तके । यावद्वेलं भवेदोषस्तावद्वेलं विशोधनम् ॥ ५५॥ बालस्य द्वादशाब्देभ्यः परं जरत एव च । देयं वर्षनवत्यर्वाक प्रायश्चित्तं मुनीश्वरैः॥५६॥ प्रायश्चित्ते च महति विचीर्णे तपआदिभिः । अन्यत्पुनस्तत्समाप्तौ देयं भावविशेषतः ॥ ५७॥ उपवाससहस्राच न परालोचना कचित् । शतोपवासादूनं च प्रायश्चित्तं न पिण्डितम् ॥ ५८॥ ज्ञानाचारादिक्रमेण व्रतादीनां क्रमेण च । प्रष्टव्यं गुरुणा पापं साधुतः श्रावकादपि ॥ ५९॥ छउमत्थो मृढमणो कित्तियमित्तंपि संभरयि जीवो।जं च न सुमरामि अहं मित्था मे दुक्कडं तस्स ॥६०॥ जं जं मणेणं बई जं जं वायाए भासियं किंचि। जं जं कारण कयं मित्था मे दुक्कडं तस्स ॥ ६१॥ आउद्दिआउ विच्चा दप्पो पुण होइ वग्गणाईओ । कंदप्पो | अप्पमाओ कप्पो पुण कारणे करणे ॥ ६२॥ ॥ तथा सूरियदि एकाकी बहिभूमिं गच्छति तदा शिष्याणां उपवासः ४१ गुरुयदि भिक्षाटनं करोति तदा शिष्याणां उपवासः ४१ मुख्यसाधुः गुरून भिक्षां गच्छतो न वारयति तदा मुख्यसाधोः उपवासः ४१ गीतार्थों न वारयति तदा तस्य पूर्वाध अगीतार्थों न वारयति तस्यापि पूर्वार्ध गुरुस्तद्वारितो न तिष्ठति तदा गुरोः उपवासः ४१ त्रिकालं गणालोकाकरणे सूरेासलघुमार्गे ग्लाने दुर्भिक्षे बालवृद्धादिकार्ये दुर्लभद्रव्यनिमित्तं यथाचार्योऽहमित्यालम्बमालम्ब्यान्यैस्तस्मिन्नप्राप्यमाणे भिक्षा न भ्रमति तदा १ उपवासः । भिक्षुगुरोः पृथग्वसतिमालघु उपाश्रयबहिर्वासे ४१ एकोपाश्रये पृथगप
(PCOCAPACKAA%+%CF-CA-%C4%
Jan Education internat
For Private & Personal Use Only
w.jainelibrary.org
AR