________________
आचारदिनकरः
॥ १६६ ॥
Jain Education I
५
लोचनभ्राजितः ॥ १॥" चन्द्राननं । ॐ नमः श्रीघोषाय स्तनितभवनपतीन्द्राय श्रीघोष सा० शेषं । १९ । “ज्वलद्वहिततार्जुनप्रख्यकायः पशुखामिहासद्युतिव्यूतवासाः । शरावध्वजालिङ्गितश्रीविलासो महाघोषदेवाधिराजः श्रियेस्तु ॥ १ ॥" भुजङ्गप्रयातं । ॐ नमः श्रीमहाघोषाय स्तनितभव० श्रीमहाघोष सा० शेषं०। २० । “विलसत्तमालदलजालदीधितिर्दिवसा दिसूर्यसदृशान्तरीयकः । धृतपुष्पनीपकलितध्वजोदयो जयतात् स | कालकृतसंज्ञकः प्रभुः ॥ १ ॥ " संधिवर्षिणी । ॐ नमः श्रीकालाय पिशाचव्यन्तरेन्द्राय श्रीकालः सायुधः सवाहनः सपरिच्छदः अङ्गरक्षक सामानिकपार्षद्यानीकप्रकीर्णकाऽऽभियोगिककैल्बिषिकयुतः इह प्र० शेषं० ।। २१ । “ गगनतल बलवद्वरिष्ठवर्णः कपिलतराम्बरवर्धमानशोभः । कुसुमयुतकदम्ब केतुधारी स महाकालसुराधिपोऽद्भुतश्रीः ॥ १ ॥” वृत्तम् । ॐ नमः श्रीमहाकालाय पिशाचव्यन्तरेन्द्राय श्रीमहाकाल सा० शे० । २२ । "भुजगश्रेणीयामुनवेणी समवर्णो हेमच्छेदारग्वधपुष्पोपमवासाः । केतुस्थानस्फूर्जन्निर्गुण्डीवरवक्षाः सर्वैर्मान्यो भूयाद्भूत्यै स सुरूपः || १||" मत्तमयूरं । ॐ नमः श्री सुरूपाय भूतव्यन्तरेन्द्राय श्रीसुरूप सा० शेषं० | २३ | "नन्दीश्वरोऽञ्जन गिरीश्वर शृङ्गतेजाः सच्चम्पकद्रुकुसुमप्रतिरूपवस्त्रः । शेफालिकाविरचितोन्नतभावकेतुः सेतुर्विपज्जलनिधौ प्रतिरूप इष्टः ॥ १ ॥ वसन्ततिलका | ॐ नमः श्रीप्रतिरूपाय भूतव्यन्तरेन्द्राय श्रीपतिरूप सा० शेषं । २४ । “विरचितबहुकामश्यामदेहप्रभाढ्यो लसदरुणपटा भान्यकृतोरुमवालः । प्रकटवटवरिष्ठं केतुमुचैर्दधानः परमरिपुविघातं पूर्णभद्रः करोतु ॥१॥” मालिनी । ॐ नमः श्रीपूर्णभद्राय श्रीपूर्णभद्र सा० शे० । २५ । “कुवल
For Private & Personal Use Only
विभागः २
प्रतिष्ठाविधिः
॥ १६६ ॥
to buyw.jainelibrary.org