________________
Jain Education Interna
तानां प्रतिष्ठा ६ क्षेत्रपालप्रतिष्ठायां बटुकनाथहनुमन्नार सिंहादिपुरपूजित देशपूजितप्रतिष्ठा ७ गणेशादिदैव|तप्रतिष्ठायां माणूषणादिप्रतिष्ठा ८ सिद्धमूर्तिप्रतिष्ठायां पुण्डरीक गौतमादिपूर्वसिद्धप्रतिष्ठा ९ देवतावसरसमवसरण प्रतिष्ठायामक्षवलयस्थापनाचार्यपञ्चपरमेष्ठिसमवसरणप्रतिष्ठा १० मन्त्रपदप्रतिष्ठायां धातूत्कीर्णवस्त्रमयप्रतिष्ठा ११ पितृमूर्तिप्रतिष्ठायां प्रासादस्थापितगृहस्थापितपट्टिकास्थापितगलच्छिन्बरिकास्थापितपतृप्रतिष्ठा १२ यतिमूर्तिप्रतिष्ठायामाचार्योपाध्यायसाधुमूर्तिस्तूपप्रतिष्ठा १३ ग्रहप्रतिष्ठायां सूर्यचन्द्रग्रहतारानक्षत्रप्रतिष्ठा १४ चतुर्णिकायदैवतप्रतिष्ठायां दिक्पालेन्द्र सर्वदेवशासनयक्षादिप्रतिष्ठा १५ गृहप्रतिष्ठायां भित्तिस्तम्भदेहलीद्वारश्रीहहतृणगृहादिप्रतिष्ठा १६ वाप्यादिजलाशयप्रतिष्ठायां वापीकूपतडागनिर्झरतडागिकाविवरिका धर्मजलाशयनिमित्तजलाशयप्रतिष्ठा १७ वृक्षप्रतिष्ठायां वाटिकावनदेवतादिप्रतिष्ठा १८ अट्ठा लकादिप्रतिष्ठायां स्थण्डिलपद्यादिप्रतिष्ठा १९ दुर्गप्रतिष्ठायां दुर्गप्रतोलीयन्नादिप्रतिष्ठा २० भूम्याद्यधिवासनायां पूजाभूमि संवेशभूम्यासन भूमिविहारभूमिनिधि भूमिक्षेत्रभूमिप्रभृतिभूमिजलवह्निबुल्लीश कटीवस्त्रभूषणमाल्यगन्धताम्बूलचन्द्रोदय शय्यापर्याणपादत्राणसर्वपात्र सर्वोषधिमणिदीप भोजनभाण्डागार कोष्ठागारपुस्त|कजपमालीवाहन शस्त्रकवचप्रक्षरस्फुरगवादिगृहोपकरणत्रयविक्रय सर्व भोग्योपकरणचमर सर्ववादित्रसर्ववस्त्वधिवासना २९ ताश्च द्वारप्रतिष्ठाद्वारक्रमेण वक्ष्यन्ते । यथाप्रथमं विम्यप्रतिष्ठा - " विषमैरङ्गुलैर्हस्तैः कार्य विम्बं न तत्समैः । द्वादशाङ्गुलतो हीनं विम्बं चैत्ये न धारयेत् ॥ १ ॥ ततस्त्वधिकमागारे सुखाकाङ्क्षी न पूज
For Private & Personal Use Only
www.jainelibrary.org