________________
आचार- येत् । लोहाइमकाष्ठमृद्दन्तचित्रगोविड्मयानि च ॥२॥ बिम्बानि कुशलाकाङ्क्षी न गृहे पूजयेत् कचित् । विभागः२ दिनकरः खण्डिताङ्गानि वक्राणि परिवारोज्झितानि च ॥३॥ प्रमाणाधिकहीनानि विषमाङ्गस्थितीनि च । अप्रति
प्रतिष्ठाठानि दृष्टानि बिम्बानि मलिनानि च ॥४॥ चैत्ये गृहे न धार्याणि बिम्बानि सुविचक्षणैः । धातुलेप्यमयं|
विधिः ॥१४२॥
सर्व व्यङ्गं संस्कारमहति ॥५॥ काष्ठपाषाणनिष्पन्नं संस्काराह पुनर्नहि । यच वर्षशतातीतं यच्च स्थापितमुत्तिमैः ॥ ६॥ तयङ्गमपि पूज्यं स्याद्विम्बं तन्निष्फलं नहि । तच्च धार्य परं चैत्ये गेहे पूज्यं न पण्डितैः ॥७॥
। प्रतिष्ठिते पुनर्बिम्बे संस्कारः स्यान्न कर्हिचित् । संस्कारे च कृते कार्या प्रतिष्ठा तादृशी पुनः॥८॥ यदुक्तम्-संस्कृते तुलिते चैव दुष्टस्पृष्टे परीक्षिते । हृते बिम्बे च लिङ्गे च प्रतिष्ठा पुनरेव हि ॥९॥ अथ शास्त्रान्तरेष्वपि श्रूयते । यथा-अतीताब्दशतं यच्च यच्च स्थापितमुत्तमैः । तद्यङ्गमपि पूज्यं स्याद्विम्बं तन्निष्फलं नहि ॥१०॥ नखाङ्गुलीबाहुनासांघीणां भङ्गेष्वनुक्रमात् । शत्रुभीर्देशभङ्गाश्च धनबन्धुकुलक्षयः ॥११॥ पीठयानपरीवारध्वंसे सति यथाक्रमम् । जैन(नैज)वाहनभृत्यानां नाशो भवति निश्चितम् ॥१२॥ आरश्यैकाङ्गुलाद्विम्बाद्यावदेकादशाङ्गुलम् । गृहेषु पूजयेद्विम्बमूर्ध्व प्रासादगं पुनः ॥ १३ ॥ प्रतिमाकाष्ठलेप्याश्मदन्तचित्रायसां गृहे । मानाधिका परीवाररहिता नैव पूज्यते ॥१४॥रौद्री निहन्ति कर्तारमधिकाङ्गी तु
॥१४२॥ शिल्पिनम् । हीनाङ्गी द्रव्यनाशाय दुर्भिक्षाय कृशोदरी ॥१५॥ वक्रनासातिदुःखाय इखानी क्षयकारिणी। अनेत्रा नेत्रनाशाय स्वल्पा स्याद्भोगवर्जिता ॥१६॥ जायते प्रतिमा हीनकटिराचार्यघातिनी । जवाहीना
Jain Education Inter
For Private & Personal Use Only
Iwww.jainelibrary.org