________________
भवेद्भातृपुत्रमित्रविनाशिनी ॥ १७ ॥ पाणिपादविहीना तु धनक्षयविधायिनी । चिरपर्युषितार्चा तु नादर्तव्या | यतस्ततः ॥ १८॥ अर्थहृत्पतिमोत्ताना चिन्ताहेतुरधोमुखी । आधिप्रदा तिरश्चीना नीचोच्चस्था विदेशदा ॥ २०॥ अन्यायद्रव्यनिष्पन्ना परवास्तुदलोद्भवा । हीनाधिकाङ्गी प्रतिमा स्वपरोन्नतिनाशिनी ॥ २१॥ प्रासादतुर्यभागस्य समानप्रतिमा मता । उत्तमा यत्कृते सा तु कायकोनाधिकाङ्गुला ॥ २२॥ अथवा स्वदशाङ्गेन हीनस्याप्यधिकस्य च । कार्या प्रासादपादस्य शिल्पिभिः प्रतिमा समा॥ २३ ॥ सर्वेषामपि धातूनां रत्नस्फटिकयोरपि । प्रवालस्य च बिम्बेषु चैत्यमानं यदृच्छया ॥२४॥ प्रासादगर्भगेहार्धे भित्तितः पञ्चधा कृते । यक्षाद्याः प्रथमे भागे देव्यः सर्वा द्वितीयके ॥ २५॥ जिनार्कस्कन्दकृष्णानां प्रतिमाः स्युस्तृतीयके । ब्रह्मा तु तुर्यभागेऽस्य लिङ्गमीशस्य पञ्चमे ॥२६॥ ऊर्ध्वदृग् द्रव्यनाशाय तिर्यग्दृग् भोगहानये । दुःखदा स्तब्धदृष्टिश्चाधोमुखी कुलनाशिनी ॥२७॥ चैत्ये गृहे नवं विम्बं कारयन् स्नातकः कृती । सप्तधा निजनामाई जैनबिम्ब विधापयेत् ॥ २८॥” अथातः संप्रवक्ष्यामि गृहे विवस्य लक्षणं । एकांगुलंभवेच्छ्रेष्ठं यंगुलं धननाशनं १ ञ्यंगुले जायते सिद्धिः पीडा स्थाचतुरंगुले । पंचांगुले तु वृद्धिास्यादुद्वेगस्तु षडंगुले २ सप्तांगुले गवां वृद्धिहानिरष्टांगुले मता । नवांगुले पुत्रवृद्धिर्धननाशो दशांगुले ३ एकादशांगुलं बिंबं सर्वकामार्थकारकं । एतत् प्रमाणमाख्यातं है ततउद्धे नकारयेत् ४ इति गृहेबिंबः । सप्तविशुद्धिर्यथा-नाड्याविरोधः १ षट्राष्टकादिपरिहारः २ योन्यवि-12 रोधः ३ वर्गाद्यविरोधः ४ गणाविरोधः ५ लभ्यालभ्यसम्बन्धः ६ राश्याधिपत्यविरोधः ७ एतदर्थजिनानां
SANSARAIGARCA%A9
CCCCCCCCCTOCOC000
For Private & Personal use only
२
Jain Education inter
w.jainelibrary.org