________________
156
आचार-इत्तमत्वेन, एतेषां तिलकाभिषेकमन्त्रक्रियाभिः प्राधान्यमुपजायते, न तैस्तिलकादिभिस्तेषां देहपुष्टिर्जायते, विभागः२ दिनकरः किंतु तत्क्रियाप्रतिपादनात् दैवतप्रवेशेन तादृशी युक्तिर्जाघटीति । तथैव पाषाणादेटितस्याघटितस्य जिन
प्रतिष्ठा|शिवविष्णुबुद्धचण्डीक्षेत्रपालादिनामकरणं तद्विषयपूजा च प्रवर्तते, तत्र कारणमिदं भुवनपतिव्यन्तरज्योति- विधिः
कवैमानिकानां तत्तदधिष्ठानात् प्रभावसिद्धिर्तिषु, गृहवापीकूपानां तथैव सिद्धानां चाहेदादीनां प्रतिष्ठाविधौ कृते तत्प्रतिमायां प्रभावव्यतिरेकः संघटते, तत्र न तेषां मुक्तिपदलीनानामवतार, किंतु प्रतिष्ठादेवहाताप्रवेशादेव सम्यग्दृष्टिसुराधिष्ठानाच प्रभावः, स्थापनाहत्त्वे च पूजाविशेषः, ततः प्रथमं जिनबिम्बप्रतिष्ठा १चैत्यप्रतिष्ठा २ कलशप्रतिष्ठा ३ ध्वजप्रतिष्ठा ४ बिम्बकरप्रतिष्ठा ५ देवीप्रतिष्ठा ६ क्षेत्रपालप्रतिष्ठा ७ गणे
शादिदैवतप्रतिष्ठा ८ सिद्धमूर्तिप्रतिष्ठा ९ देवतावसरसमवसरणप्रतिष्ठा १० मन्नपदप्रतिष्ठा ११ पितृमूर्तिप्र|तिष्ठा १२ यतिमूर्ति प्रतिष्ठा १३ ग्रहप्रतिष्ठा १४ चतुर्णिकायदेवप्रतिष्ठा १५ गृहप्रतिष्ठा १६ वाप्यादिजलाशयद्रा प्रतिष्ठा १७ वृक्षप्रतिष्ठा १८ अहालकादिप्रतिष्ठा १९ दर्गप्रतिष्ठा २० भूम्यायधिवासना चेति २१ क्रमेण व
क्ष्यते । तत्र जिनबिम्बप्रतिष्ठायां शैलमयकाष्ठमयदन्तमयधातुमयलेप्यमयगृहपूज्यचैत्यस्थापितबिम्बानां प्रठातिष्ठा १चैत्यप्रतिष्ठायां महाचैत्यदेवकुलिकामण्डपमण्डपिकाकोदृडिकाप्रतिष्ठा २ कलशप्रतिष्ठायां खणेपाषाप्राणमृत्कलशानां प्रतिष्ठा ३ ध्वजप्रतिष्ठायां पताकामहाध्वजराजध्वजादिप्रतिष्ठा ४ विम्बपरिकरप्रतिष्ठायां "१०९ जलपट्टासनतोरणादिप्रतिष्ठा ५ देवीप्रतिष्ठायामम्बादिसर्वदेवीनां गच्छदेवतानां शासनदेवतानां कुलदेव
For Private & Personal Use Only
चैत्यप्रतिष्ठायां महाचैत्यदवकुालका
ध्व जराजध्वजादिप्रतिष्ठा
देवतानां कुलदेव
Jain Education Intern
a
w.jainelibrary.org