________________
SAR
नप्रभाजालयुक् । विश्वरूपोल्लसद्यानकेतूच्छ्रितः संनिहितदेवराडस्तु निकटस्थितः ॥१॥" चन्द्राननं । ॐ नमः श्रीसंनिहिताय अणपन्निव्य० श्रीसंनिहित सा० शेषं० । ३७ । “स्फटिकोज्वलनचलदंशुसंवरो विलसत्तमालदलसंनिभाम्बरः । सन्माननायकहरिर्गरुत्मता ध्वजसंस्थितेन कलितः श्रियेस्तु नः ॥१॥” उपजातिः। ॐ नमः श्रीसन्मानाय अणपन्निव्य० श्रीसन्मान सा० शेषं०।३८ । "जम्बूनदाभवपुरूत्थदीधितिः प्रस्फारितोरुफलिनीसमाम्बरः । फलहस्तवानरवरिष्ठकेतुभाग् धाता दधातु विभुतामनिन्दिताम् ॥१॥” उपजातिः। ॐ नमः श्रीधात्रे पणपन्निव्य० श्रीधातः सा० शेषं०। ३९ । “आरग्वधाङ्गकुसुमोपमकायकान्तिर्मोचादलप्रतिमवस्त्रविराजमानः । केतुप्रदृप्तवरवानरचित्तहारी विश्वं विशेषसुखितं कुरुताद्विधाता॥१॥" वसन्ततिलका । ॐ नमः श्रीविधाने पणन्निव्य. श्रीविधातः सा० शे०। ४० । “चन्द्रकान्तकमनीयविग्रहः सांध्यरागसममम्बरं वहन् । कुम्भविस्फुरितशालिकेतनो भूरिमङ्गलमृषिः प्रयच्छतु ॥१॥" रथोद्धता । ॐ नमः श्रीऋषये ऋषिपातव्यन्तरेन्द्राय श्रीऋषे सा० शे०। ४१ । “कृतकलधौतशङ्खाब्धिफेनेश्वरस्मितसमश्लोकगुणवृन्दहत्संवरः। साधुबन्धूकबन्धुप्रकृष्टाम्बरः कुम्भकेतुः स ऋषिपालदेवेश्वरः ॥१॥” श्रीचन्द्राननं । ॐ नमः श्रीऋषिपालाय ऋषिपा-18 तिव्य. श्रीऋषिपाल सा० शे०। ४२। “शङ्ककुन्दकलिकाभतनुश्रीः क्षीरनीरनिधिनिर्मलवासाः। उक्षरक्षितमहाध्वजमाली संप्रयच्छतु स ईश्वर ईशः॥१॥" स्वागता । ॐ नमः श्रीईश्वराय भृतवादिव्यन्तरेन्द्राय श्रीई
अभीप्सिताम् इत्यपि पाठः ।
SA
Jain Education
a
l
FO Private &Personal use Only
ww.jainelibrary.org