________________
विभागः२ प्रतिष्ठा
विधिः
आचार- तमालदलनिर्मलप्रवरवाससां धारणः । सुवर्णकुसुमक्षमारुहविलासिकेतृद्गमो महापुरुषदेवराड् भवतु सुप्रदिनकरः
सिन्नोऽधना शा" पृथ्वी । ॐ नमः श्रीमहापुरुषाय किंपुरुषव्यन्तरेन्द्राय श्रीमहापुरुष सा.शेश अम्भ
दश्रेणिमुक्तत्रिदशपतिमणिस्पष्टरूपान्तरीक्ष छायापायप्रदायिखचरणमहसा भूषितारक्तवस्त्रः । नागाख्य॥१६७॥
मारुहोद्यध्वजपटलपरिच्छन्नकाष्ठान्तरालः कल्याणं वो विध्यादविकलकलया देवराजोहिकायः ॥१॥" स्रग्धरा । ॐ नमः श्रीअहिकायाय महोरगव्यन्तरेन्द्राय श्रीअहिकाय सा० शे०। ३३ । “ईषन्नीलाभदेहोऽस्तशिखरिशिखरासीनपीनप्रभाठ्यप्रादुर्भूतार्कवर्णप्रकटसमुदयस्तैन्यकृद्वस्त्रलक्ष्मीः । नागदुस्फारधाराधरपथगमनोद्यत्पताकाविनोदः श्रीवृद्धिं देहभाजां वितरतु सुरराट् श्रीमहाकायनामा ॥१॥” स्रग्धरा।ॐ नमःश्रीमहाकायाय महोरगव्य० श्रीमहाकाय सा. शेषं० । ३४ । "क्षीरोदसलिलस्नातलक्ष्मीकान्तवर्णविराजितः संध्याभवस्त्रवितानविस्तृतचेष्टितैरपराजितः । केतुधृततुम्बरुवृक्षलक्षितसर्वदारिपुनिर्जयः श्रीगीतरते नु कृतोद्यमखण्डितोसविपद्भयः॥१॥” गीता । ॐ नमः श्रीगीतरतये गन्धर्वव्यः श्रीगीतरते सा० शे। ३५ । "श्यामलकोमलाभकरुणार्जितबहुसौभाग्यसंहतिः कुङ्कमवर्णवर्णनीयद्युतिमत्सिचयनिवारिताहसिः । कुसुमोद्भासचारुतरतवरतुम्बरकेतुधारणो रचयतु सर्वमिष्टमतिगुणगणगीतयशाः सुदारुणः॥१॥” द्विपदी। ॐ नमः श्रीगीतयशसे गन्धर्वव्य० श्रीगीतयशः सा० शेषं। ३६। "विशदशरदिन्दकरकुन्दसमदेहरुम् नीलमणिवर्णवस
१ सर्वदानवनिर्जयः इत्यपि पाठः।
॥१६॥
Jain Education in
For Private & Personal Use Only
Mainelibrary.org