________________
विभागार प्रतिष्ठा
वक्ष समाश्रयतु शुद्धहृदा सुवामप्रकाशविग्रहः प्रियङ्गुनीलशीलताच ॐ नमः श्रीविशालाय
आचार- ४श्वर सा० शे० । ४३ । “महेश्वरः शक्तुरशोभमानः पताकयाविष्कृतवैरिघातः। शुक्लाङ्गकान्त्यम्बरपूरितश्री: दिनकरः
श्रेयांसि संघस्य सदा ददातु ॥१॥” उपजातिः। ॐ नमः श्रीमहेश्वराय भूतवादिव्य श्रीमहेश्वर सा. शे०
४४ । “विक्षिप्तदानवचयः कलधौतकान्तिः श्रीवत्स केतुरतिनीलमनोज्ञवासाः। संक्षिप्तपापकरणः शरणं भ॥१६८॥
यात्तौ वक्षः समाश्रयतु शुद्धहृदां सुवक्षाः॥१॥” वसन्ततिलका । ॐ नमः श्रीसुवक्षसे क्रन्दिव्य० श्रीसुवक्षः सा० शे०।४५। "सुहेमपुष्पिकाविकाशसप्रकाशविग्रहः प्रियङ्गनीलशीलिताम्बरावलीकृतग्रहः। मुकुन्दहृद्यलक्ष्मकेतुरेनसां विघातनो विशालनामकः सुरः सुरेश्वरः सनातनः ॥१॥"नाराचं । ॐ नमः श्रीविशालाय ऋन्दिव्य० श्रीविशाल सा० शेषं । ४६। "क्षमापुष्पस्फूर्जत्तनुविरचनावर्णललितः सुवर्णाभैर्वस्त्रैः समणिवलयैश्चापि कलितः। निजे चोचैः केती मृगपतियुवानं परिवहन् यशोहासं हासः प्रदिशतु जिना धृतधियाम् ॥१॥” शिखरिणी। ॐ नमः श्रीहासाय महाक्रन्दिव्य. श्रीहास सा० शे०।४७। “फलिनीदलाभविमलाङ्गरुचिः कृतमालपुष्पकृतवस्त्ररुचिः। हरिकेतुरुल्लसितहास्यरतिः कुशलं करोत विभुहास्यरतिः॥१॥" जगत्यां । ॐ नमः श्रीहास्यरतये महाक्रन्दितव्य. श्रीहास्यरते सा.शे०। ४८। "क्षीराम्भोधिप्रचलसलिलापूर्णकम्बुप्रणालीनिर्यद्वाराधवलवसनक्षेत्रवित्रस्तपापः । चक्र केतौ दशशतविशिष्टारयुक्तं दधानः श्वेतः श्वेतं गुणगणमलंकाररूपं करोतु ॥१॥” मन्दाक्रान्ता। ॐ नमः श्रीश्वेताय कृष्माण्डव्यन्तरेन्द्राय श्रीश्वेत सा० शेषं। ४९ । “वलक्षं खंदेहं बसनमपि बिभ्रध्वजपटप्रतिक्रीडचक्रोन्मथितरिपुसंघातपूतनः । लसल्लीलाहे
Jan Education Inter
For Private & Personal Use Only
Alainelibrary.org