________________
आ.दि. ४१
Jain Education Inter
निक्षिपति ॥ गुरुश्च कुशेन पतन्तीं धारां पौष्टिकदण्डकं पठन् निक्षिपति । पौष्टिकदण्डको यथा - "येनैतद्भवनं निजोदयपदे सर्वाः कला निर्मलं शिल्पं ( शल्यं) पालनपाठनीतिसुपथे बुद्ध्या समारोपितम् । श्रेष्ठाद्यः पुरुषोत्तमस्त्रिभुवनाधीशो नराधीशतां किंचित्कारणमाकलय्य कलयन्नर्हन् शुभायादिमः ॥ १ ॥" इह हि तृतीयारावसाने षट् पूर्वलक्षवयसि श्रीयुगादिदेवे परमभट्टारके परमदैवते परमेश्वरे परमतेजोमये परमज्ञानमये परमाधिपत्ये समस्त लोकोपकाराय विपुलनीतिविनीतिख्यापनाय प्राज्यं राज्यं प्रवर्तयितुकामे सम्यग्दृष्टयश्चतुःषष्टिसुरासुरेन्द्राश्चलितासना निर्दम्भसंरम्भभाजोऽवधिज्ञानेन जिनराज्याभिषेकसमयं विज्ञाय प्रमोदमे| दुरमानसाः निजनिजासनेभ्य उत्थाय ससम्भ्रमं सामानिकाङ्गरक्षकत्रा यस्त्रिं शल्लो कपालानी कम कीर्णकाभियोगिकलोकान्तिकयुजः साप्सरोगणाः सकटकाः स्वखविमानकल्पान् विहायैकत्र संघहिता इक्ष्वाकुभूमिमागच्छन्ति । तत्र जगत्पतिं प्रणम्य सर्वोपचारैः संपूज्याभियोगिकानादिश्य संख्यातिगैर्योजन मुखैमैणिकलशैः सकलतीर्थजलान्यानयन्ति । ततः प्रथमार्हतं पुरुषप्रमाणे मणिमये सिंहासने कटिप्रमाणपादपीठपुरस्कृते दिव्याम्बरधरं सर्वभूषणभूषिताङ्गं भगवन्तं गीतनृत्यवाद्यमहोत्सवे सकले प्रवर्तमाने नृत्यत्यप्सरोगणे प्रादुर्भवति दिव्यपञ्चके सर्वसुरेन्द्रास्तीर्थोदकैरभिषिञ्चन्ति त्रिभुवनपति तिलकं पट्टबन्धं च कुर्वन्ति शिरस्युल्लासयन्ति श्वेतातपत्रं चालयन्ति चामराणि वादयन्ति वाद्यानि शिरसा वहन्त्याज्ञां प्रवर्तयन्ति च । ततो वयमपि कृततदनुकाराः स्नानं विधाय पौष्टिकमुद्धोषयामः । ततस्त्यक्तकोलाहलैर्धृतावधानैः श्रूयतां खाहा ॐ
For Private & Personal Use Only
* -
www.jainelibrary.org