________________
आचारदिनकरः
पुष्टिरस्तु रोगोपसर्गदुःखदारियडमरदौमनस्यदुर्भिक्षमरकेतिपरचक्रकलहवियोगविप्रणाशात्पुष्टिरस्तु आचा- विभागः २ योपाध्यायसाधुसाध्वीश्रावकश्राविकाणां पुष्टिरस्तु ॐ नमोऽहन्यो जिनेभ्यो वीतरागेभ्यस्त्रिलोकनाथेभ्यः भग- पौष्टिकावन्तोर्हन्तः ऋषभाजित० वर्धमानजिनाः २४ भरतैरावतविदेहसंभवा अतीतानागतवर्तमानाः विहरमाणाः। धिकार प्रतिमास्थिताः भुवनपतिव्यन्तरज्योतिष्कवैमानिकविमानभुवनस्थिताः नन्दीश्वररुचककुण्डलेषुकारमानुषोत्तरवर्षधरवक्षस्कारवेतास्यमेरुप्रतिष्ठा ऋषभवर्धमानचन्द्राननवारिषेणाः सर्वतीर्थकराः पुष्टिं कुर्वन्तु स्वाहा । भुवनपतिव्यन्तरज्योतिष्कवैमानिकाः सम्यग्दृष्टिसुराः सायुधाः सपरिवाराः पुष्टिं कुर्वन्तु स्वाहा । ॐ चमरबलिधारणभूतानन्दवेणुदेववेणुदारिहरिकान्तहरिसह अग्निशिखाग्निमानवपुण्यवसिष्ठजलकान्तजलप्रभअमितगतिमितवाहनवेलम्बप्रभञ्जनघोषमहाघोषकालमहाकालसुरूपप्रतिरूपपुण्यभद्रमाणिभद्रभीममहाभीमकिंनरकिंपुरुषसत्पुरुषमहापुरुष अहिकाय महाकाय ऋषिगीतरतिगीतयशसन्निहितसन्मानधातृविधातृऋषिऋषिपालईश्वरमहेश्वरसुवक्षविशालहास्यहास्यरतिश्वेतमहाश्वेतपतङ्गपतगरतिचन्द्रसूर्यशक्रेशानसनत्कुमारमाहेन्द्रबः। मलान्तक(शुक्रारणा)शुकसहस्रारणाच्युतनामानश्चतुष्षष्टिसुरासुरेन्द्राः सायुधाः सवाहनाः सपरिवाराः पुष्टिं। न्तु स्वाहा । इन्द्राग्नियमनितिवरुणवायुकुबेरेशाननागब्रह्मरूपा दिक्पालाः सायुधाः सवाहनाः सपरि-|
॥२३७॥ च्छदाः पुष्टिं कुर्वन्तु स्वाहा । ॐ सूर्यचन्द्राङ्गारकबुधबृहस्पतिशुक्रशनैश्चरराहु केतुरूपा ग्रहाः सक्षेत्रपालाः पुष्टि कुर्वन्तु २ खाहा । ॐ रोहिणी १६ षोडशविद्यादेव्यः सा० सवा० सप० पुष्टिं कुर्वन्तु खाहा । ॐ श्री ही धृ.
Jan Education inte
For Private & Personal Use Only
www.jainelibrary.org