________________
आचार
दिनकरः
॥ १५५ ॥
Jain Education Interna
रामायै स्वाहा ९ ॐ नमो नन्दायै स्वाहा १० ॐ नमो विष्णवे खाहा ११ ॐ नमो जयायै खाहा १२ ॐ नमः | श्यामायै स्वाहा १३ ॐ नमः सुयशसे खाहा १४ ॐ नमः सुत्रतायै स्वाहा १५ ॐ नमोऽचिरायै स्वाहा १६ ॐ नमः श्रिये स्वाहा १७ ॐ नमो देव्यै स्वाहा १८ ॐ नमः प्रभावत्यै खाहा १९ ॐ नमः पद्मावत्यै स्वाहा २० ॐ नमो वप्रायै स्वाहा २१ ॐ नमः शिवायै खाहा २२ ॐ नमो वामायै स्वाहा २३ ॐ नमस्त्रिशलायै स्वाहा २४ । ततः पुनः परिधिमण्डलं तत्र षोडशदलरचना तेषु दलेषु ॐ नमो रोहिण्यै खाहा १ ॐ नमः प्रज्ञस्यै स्वाहा २ ॐ नमो वज्रशृंखलायै खाहा ३ ॐ नमो वज्रांकुश्यै स्वाहा ४ ॐ नमोऽप्रतिचक्रायै स्वाहा ५ ॐ नमः पुरुषदत्तायै स्वाहा ६ ॐ नमः काल्यै खाहा ७ ॐ नमो महाकाल्यै खाहा ८ ॐ नमो गौय्यै खाहा ९ ॐ नमो गन्धायै स्वाहा १० ॐ नमो महाज्वालायै स्वाहा ११ ॐ नमो मानव्यै स्वाहा १२ ॐ नमोऽछुप्तायै स्वाहा १३ॐ नमो वैरोट्यायै स्वाहा १४ ॐ नमो मानस्यै स्वाहा १५ ॐ नमो महामानस्यै खाहा १६ । ततो बहिः परिधिं विधाय चतुर्विंशति दलानि कुर्यात् तेषु क्रमेण ॐ नमः सारखतेभ्यः स्वाहा १ ॐ नम आदित्येभ्यः स्वाहा २ ॐ नमो वह्निभ्यः खाहा ३ ॐ नमो वरुणेभ्यः स्वाहा ४ ॐ नमो गर्द्दतोयेभ्यः स्वाहा ५ ॐ नमस्तुषितेभ्यः स्वाहा ६ ॐ नमोऽव्याबाधितेभ्यः स्वाहा ७ ॐ नमोरिष्टेभ्यः स्वाहा ८ ॐ नमोश्याभेभ्यः खाहा ९ ॐ नमः सूर्याभेभ्यः स्वाहा १० ॐ नमश्चन्द्राभेभ्यः स्वाहा ११ ॐ नमः सत्याभेभ्यः स्वाहा १२ ॐ नमः श्रेयस्करेभ्यः स्वाहा १३ ॐ नमः क्षेमंकरेभ्यः स्वाहा १४ ॐ नमो वृषभेभ्यः स्वाहा १५ ॐ नमः कामचारेभ्यः स्वाहा १६ ॐ
For Private & Personal Use Only
विभागः २ प्रतिष्ठाविधिः
।। १५५ ।।
jainelibrary.org