________________
आ. दि. ३८
Jain Education Intern
1-%
सुराणां प्रमथफणिसरखत्यादिकानां सपौष्णम् । श्रवसि सुगतनाम्नो वासवे लोकपानां निगदितमखिलानां | स्थापनं च स्थिरेषु ॥ ३ ॥ सप्तर्षयो यत्र चरन्ति धिष्ण्ये कार्या प्रतिष्ठा खलु तत्र तेषाम् । श्रीव्यासवाल्मीकिघटोद्भवानां यथा स्मृता वाक्पतिभग्रहाणाम् ॥ ४ ॥ सिंहोदये दिनकरो मिथुने महेशो नारायणश्च युवती | घटभे विधाता । देव्यो द्विमूर्तिभवने च निवेशनीयाः क्षुद्राश्चरे स्थिरगृहे निखिलाच देवाः ॥ ५ ॥ तेजखिनी | क्षेमकृदग्निदाहविधायिनी स्याद्वरदा दृढा च । आनन्दकृत्कल्पनिवासिनी च सूर्यादिवारेषु भवेत्प्रतिष्ठा ॥ ६ ॥ केन्द्र त्रिकोणभववर्तिषु सग्रहेषु चन्द्रार्क भौमशनिषु त्रिषडायगेषु । सांनिध्यमेति नियतं प्रतिमासु देवः कर्तुः सुतार्थसुखसंपदरोगिता च ॥ ७ ॥ सौम्या लग्नाद्याश्रिता मूर्तिपूर्वान् भावान्वीर्यैरुत्कटा वर्धयन्ति । षष्ठं हित्वा भावमेते हि तत्र शत्रुध्वस्तिं कर्तुरुत्पादयन्ति ॥ ८ ॥ संवत्सरादितिथिवारगुणास्ततश्च योगाभिघं प्रकरणं करणप्रशंसा । भानां फलानि तदनु क्षणजा गुणाश्च पश्चादुपग्रहफलं रविसंक्रमेऽथ ||९|| स्याद्गोचरः श| शिबलं च विलग्नचिन्ता संस्कारजाश्च विधयोऽग्निपरिग्रहान्ताः । यात्राविवाहविधिरालयसन्निवेशो वेश्मप्रवेनववस्त्रसुरप्रतिष्ठाः ॥ १० ॥” इति सर्वेषां अधिवासनवर्जितानां दिनशुद्धिः लग्नशुद्धिश्च ॥ ॥ अथ प्रतिष्ठालक्षणम् । “पूर्वशिरस्कां स्नातां सुवर्णरत्नाम्बुभिश्च सुसुगन्धैः । नानातूर्यनिनादैः पुण्याहैर्वेदनिर्घोषैः ॥ १ ॥ ऐन्द्र्यां दिशीन्द्रलिङ्गा मन्त्राः प्राग्दक्षिणेऽग्निलिङ्गाश्च । जप्तव्या द्विजमुख्यैः पूज्यास्ते दक्षिणाभिश्च ॥ २ ॥ यो | देवः संस्थाप्यस्तन्मन्त्रैश्चानलं द्विजो जुहुयात् । अग्निनिमित्ताऽ निमिषाः प्रोक्तानीन्द्रध्वजोत्थेन ॥ ३ ॥ विष्णो
For Private & Personal Use Only
www.jainelibrary.org