________________
आचार
यदञ्जसा। तत्सर्व सर्वसंपत्तिं भाविकाले प्रयच्छतु ॥३४॥" सर्वभोग्योपकरणाधिवासने-"ॐ खं खं ।। विभागः२ दिनकरः सर्वभोग्योपकरणं सजीवं जीववर्जितम् । तत्सर्व सुखदं भूयान्माभूत्पापं तदाश्रयम् ॥ ३५॥" चामराधिवा- प्रतिष्ठा
पासने-"ॐ चं चं । गोपुच्छसंभवं हवं पवित्रं चामरद्वयम् । राज्यश्रियं स्थिरीकृत्य वाञ्छितानि प्रयच्छतु| Bा विधिः ॥२१८॥
॥३६॥" सर्ववाद्याधिवासने-"ॐ वद । सुषिरं च तथाऽऽनद्धं ततं घनसमन्वितम् । वाद्यं प्रौढेन शब्देन रिपुचक्रं निकृन्ततु ॥ ३७॥” उक्तव्यतिरिक्तसर्ववस्त्वधिवासने-"ॐ श्रीं आत्मा । सर्वाणि यानि वस्तूनि । मम यान्त्युपयोगिताम् । तानि सर्वाणि सौभाग्यं यच्छन्तु विपुलां श्रियम् ॥३८॥" यस्य वस्तुनो न कस्य जीवाजीवरूपस्य गृह्यमाणस्याधिवासनं तत्तन्मन्त्रेण विधेयम् । उक्तव्यतिरिक्तस्यान्तिममन्त्रेण विधेयम् । चन्द्रबलमात्रेण शुभदिने अधिवासना विधीयते-"भद्रं कुरुष्व परिपालय सर्ववंशं विघ्नं हरख विपुलां कमला प्रयच्छ । जैवातृकार्कसुरसिद्धजलानि यावत्स्थैर्य भजख वितनुष्व समीहितानि ॥१॥" अनेन वृत्तेन सर्वदेवदेवीकलशध्वजादिस्थापनं विधेयम् । “अर्हन्मते कदाचिन्न प्रतिष्ठा निशि जायते । विशेषेण निषिद्धा तु |जिनवल्लभसूरिभिः ॥२॥"॥ ॥ अथ सर्वेषां प्रतिष्ठादिनशद्धिर्यथा। “अथामरस्थापनमुत्तरायणे स्वदेववा
रक्षेतिथिक्षणादिषु । सिते च पक्षे शशितारयोर्बले विधौ विलग्ने च शुभावलोकिते ॥१॥ रोहिण्युत्तरपौ&ष्णवैष्णवकरादित्याश्विनीवासवानूराधेन्दवजीवभेषु गदितं विष्णोः प्रतिष्ठापनम् । पुष्यश्रुत्यभिजित्सु चेश्व- ॥२१८॥ प्रारकयोर्वित्ताधिपस्कन्दयोमैत्रे तिग्मरुचे करे नितिभे दुर्गादिकानां स्मृतम् ॥२॥ गणपरिवृढरक्षोयक्षभूता
Jain Education in
For Private & Personal use only
KI
www.jainelibrary.org