________________
|भोजनाधिवासने-"ॐ हेन्तु २। पूजादेवबलेः शेषं शेषं च गुरुदानतः । भोजनं मम तृप्त्यर्थं तुष्टिं पुष्टिं क-11 |रोतु च ॥ २४ ॥” भाण्डागारकोष्ठागाराधिवासनं गृहप्रतिष्ठायां ज्ञेयम् ॥ २५॥ पुस्तकाधिवासने-"ॐ ऐं।
सारखतमहाकोशनिलयं चक्षुरुत्तमम् । श्रुताधारं पुस्तकं मे मोहध्वान्तं निकृन्ततु ॥ २६॥" जपमालाधिवा-16 |सने-"ॐ ह्रीं । रत्नैः सुवर्णै,जैर्या रचिता जपमालिका । सर्वजापेषु सर्वाणि वाञ्छितानि प्रयच्छतु ॥२७॥ वाहनाधिवासने-"ॐ यां यां । तुरङ्गहस्तिशकटरथमोढवाहनम् । गमने सर्वदुःखानि हत्वा सौख्यं प्रय-18 च्छतु ॥ २८ ॥” सर्वशस्त्राधिवासने-"ॐ द्रां द्रीं ह्रीं । अमुक्तं चैव मुक्तं च सर्व शस्त्रं सुतेजितम् । हस्तस्थ है शत्रुघाताय भूयान्मे रक्षणाय च ॥ २९॥” कवचाधिवासने-“ॐ रक्ष २ । लोहचर्ममयो दंशो वज्रमन्त्रेण निर्मितः । पततोऽपि हि वज्रान्मे सदा रक्षा प्रयच्छतु ॥१॥” प्रक्षराधिवासने-"ॐ रक्ष २ । तुरंगस्यास्य रक्षार्थ प्रक्षरं धारितं सदा । कुर्यात्पोषं खपक्षीये परपक्षे च खण्डनम् ॥ २॥” स्फराधिवासने-"ॐ रक्ष २॥ |सर्वोपनाहसहितः सर्वशस्त्रापवारणः। स्फरः स्फुरतु मे युद्धे शत्रुवर्णक्षयंकरः ॥३॥" गोमहिषीवृषभाधिवासने-"ॐ घन २ गावो नानाविधैर्वणः श्यामला महिषीगणाः। वृषभाः सर्वसंपत्तिं कुर्वन्तु मम सर्वदा | ॥ ३१॥” गृहोपकरणाधिवासने-"ॐ श्रीं । गृहोपकरणं सर्व स्थाली घट उलूखलम् । स्थिरं चलं वा सर्वत्र सौख्यानि कुरुतागृहे ॥ ३२॥" क्रेयाधिवासने-"ॐ श्रीं । गृह्यमाणं मया सर्व क्रयवस्तु निरन्तरम् । सदैव लाभदं भूयात्स्थिरं सुखदमेव च ॥३३॥" विक्रयाधिवासने-"ॐ श्रीं । एतद्वस्तु च विक्रेयं विक्रीणामि
NCCCCCCCCCCCE
Jain Education Internal
For Private & Personal Use Only
Halvw.jainelibrary.org