________________
आचार- हाराः कटकनूपुरे । सर्वभूषणसंघातः श्रियेऽस्तु वपुषा धृतः ॥ १२॥" माल्याधिवासने-“ॐ श्रीं । सर्वदे-विभागः २ दिनकरः वस्य संतृप्तिहेतु माल्यं सुगन्धि च । पूजाशेषं धारयामि खदेहेन त्वदर्चना ॥ १३ ॥” गन्धाधिवासने-"ॐ प्रतिष्ठा
ो । कर्पूरागरुकस्तूरीश्रीखण्डशशिसंयुतः। गन्धपूजादिशेषो मे मण्डनाय सुखाय च ॥ १४ ॥” ताम्बूला- विधिः ॥२१७॥ la.
. .... . .. धिवासने-"ॐ श्रीं । नागवल्लीदलैः पूगकस्तुरीवर्णमिश्रितः । ताम्बूलं मे समस्तानि दुरितानि निकृन्ततु ॥१५॥" चन्द्रोदयच्छत्रयोरधिवासने-"ॐ श्रीं ह्रीं। मुक्ताजालसमाकीर्ण छन्नं राज्यश्रियः समम् । श्वेतं विविधवर्ण वा दद्याद्राज्यश्रियं स्थिराम् ॥१६॥" शय्यासनसिंहासनाद्यधिवासने-“ॐ हीं लल । इदं शप्यासनं सर्व रचितं कनकादिभिः । वस्त्रादिभिर्वा काष्ठायैः सर्वसौख्यं करोतु मे ॥ १७॥" गजतुरङ्गादिपयो४ाणाधिवासने-“ॐ स्थास्थीं। सर्वावष्टम्भजननं सर्वासनसुखप्रदम् । पर्याणं वर्यमत्रास्तु शरीरस्य सुखावहम् |
॥१८॥” पादत्राणाधिवासने-"ॐ सः। काष्ठचर्ममयं पादत्राणं सर्वाहिरक्षणम् । नयतान्मां पूर्णकामका-१ रिणी भूमिमुत्तमाम् ॥ १९॥" सर्वपात्राधिवासने-"ॐ क्रां। स्वर्णरूप्यताम्रकांस्यकाष्ठमृचर्मभाजनम् । पानान्नहेतु सर्वाणि वाञ्छितानि प्रयच्छत ॥२०॥" सर्वोषधाधिवासने-"ॐ सुधासुधा । धन्वन्तरिश्च नासत्यो
मुनयोत्रिपरस्सराः । अत्रौषधस्य ग्रहणे निघ्नन्त सकला रुजः॥ २१॥" मण्यधिवासने-"ॐ व ह साराम णियो वारिधिभवा भूमिभागसमुद्भवाः । देहिदेहभवाः सन्तु प्रभावाद्वाञ्छितप्रदाः ॥ २२ ॥” दीपाधिवासने 51॥२१७॥ 31-"ॐ जप२। सूर्यचन्द्र श्रेणिगतसर्वपापतमोपहः । दीपो मे विघ्नसंघातं निहन्यान्नित्यपार्वणः ॥२३॥"
For Private & Personal use only
KIw.jainelibrary.org
Jain Education Internet
1