________________
Jain Education Internat
कैरपि खमानसस्य सन्तोषाय भगवतो नैवेद्यस्थाने गृहमानुषभोजनार्थं कृत एव आहारः पुरस्क्रियते । तच्च नैवेद्यं नानाखाद्य पेयचूष्यले ह्योदन घृतव्यञ्जनपक्कान्नरागषाडवक्षीरदधिगुडादिसमन्वितं पवित्रे पात्रे स्वर्णमये रूप्यमये ताम्रमये कांस्यमये वा खसंपदुचिते निधाय जिनबिम्बाग्रतः सुविलिप्तभूमौ संस्थाप्य अञ्जलिं बध्वा परमेष्ठिमत्रं पठित्वा इति पठेत् ॥ "अर्हन्तः प्राप्तनिर्वाणा निराहारा निरङ्गकाः । जुषन्तु बलिमेतं मे मनःसन्तोषहेतवे ॥ १ ॥” इति जिनबिम्बबलिः ॥ ॥ विष्णुरुद्रबलौ तु गृहव्यापारख योगनिष्पन्नान्नादेव कल्प्यते । यतः श्रुतिवाक्यम् - "पितरस्तर्पयामास रामः कन्दैः फलैरपि । यदन्नं पुरुषोऽश्नाति तदन्नं तस्य देवताः ॥ १ ॥ पितॄणां च पुनः कार्ये मनः कामित भोजनम् । दद्यात्स्वगुरुविप्रेभ्यस्ततस्तृप्यन्ति ते सदा ॥ २ ॥” इति पितृव्यवहारबलिः ॥ ॥ " पूजां विधाय देवीनां खखाम्नायविशेषतः । भवन्ति बलयो देयास्तद्वत्परिकरेऽपि च ॥ १ ॥ " | देवीपूजने नानापकान्नकरम्भसप्तधान्यबकुलकयुतो बलिर्देयः । गणपतेः सद्यस्कमोद कैर्बलिः । क्षेत्रपालभेदानां तिलपूर्णतै लकरम्भैः सपूपकादिवकुल कैर्बलिः । चक्रपूजने नन्द्यावर्तादिपूजने नानापकान्नो दनव्यञ्जनयुतो बलिभिन्नभिन्नपात्रैस्तत्संख्यया दीयते । प्रत्येकं सुरासुरेश्वरग्रह दिक्पालविद्यादेवी लो कान्तिकजिन मातॄणां परमे|ष्टिचतुर्णिकायदेवानां भिन्नभिन्नपात्रैर्बलिः । शाकिनीभूतवेतालग्रहयोगिनीनां मिश्रधान्यतैलनानामुखदीपसहितः चतुःपथे बलिः । तादृश एव बलिः भूतप्रेतपिशाचराक्षसादीनां संतर्पणाय श्मशाने । निधिलाभे तु निधिदेवतोचितो बलिर्दीयते । निधिदेवतावचनाभावे तु निभिसमीपे सुलिप्तभूमौ धनदं संस्थाप्य पूर्ववत्पूजां
For Private & Personal Use Only
ww.jainelibrary.org