________________
है खं सिद्धर्द्धिप्रगल्भीकरणविरचितात्यन्तसम्पातिनृत्यः । तार्तीयाक्षिप्रतिष्ठस्फुटदहनवनज्वालया लालिताङ्गः |
शम्भुः शं भासमानं रचयतु भविनां क्षीणमिथ्यात्वमोहः ॥१॥" ॐ नमः श्रीईशानाय ईशानदिगधीशाय सुरासुरनरवन्दिताय सर्वभुवनप्रतिष्ठिताय श्वेतवर्णाय गजाजिनवृताय वृषभवाहनाय पिनाकशूलधराय श्रीईशान सा० शे०।१०। ॐ नमः सर्वेभ्यो दिक्पालेभ्यः शुद्धसम्यग्दृष्टिभ्यः सर्वजिनपूजितेभ्यः सर्वेपि दिक्पालाः सायुधाः सवाहनाः सपरिच्छदाः इह नन्द्यावर्तपूजने आगच्छन्तु २ इदमध्ये पाद्यं बलिं चरुं गृहन्तु २ संनिहिता भवन्तु स्वाहा जलं गृह्णन्तु २ गन्धं० पुष्पं० फलानि० मुद्रां० धूपं दीपं० नैवेद्यं० सर्वोप है |चारान् गृह्णन्तु २ शान्तिं कुर्वन्तु २ तुष्टिं० पुष्टिं ऋद्धिं० वृद्धिं० सर्वसमीहितानि यच्छन्तु स्वाहा । इति सर्वदिक्पालानां परिपिण्डितपूजा॥ ततो दशमवलये-“सर्वे ग्रहा दिनकरप्रमुखाः स्वकर्मपूर्वोपनीतफलदानकरा जनानाम् । पूजोपचारनिकरं खकरेषु लात्वा सन्त्वागताः सपदि तीर्थकरार्चनेऽत्र ॥१॥” अनेन वृत्तेन ग्रहवलयेषु पुष्पाञ्जलिक्षेपः । “विकसितकमलावलीविनियंत्परिमललालितपूतपादवृन्दः । दशशतकिरणः करोतु नित्यं भुवनगुरोः परमार्चने शुभौघम् ॥१॥" ॐ घृणि २ नमः श्रीसूर्याय सहस्रकिरणाय रत्नादेवीकान्ताय वेदगर्भाय यमयमुनाजनकाय जगत्कर्मसाक्षिणे पुण्यकर्मप्रभावकाय पूर्वदिगधीशाय स्फटिकोज्वलाय रक्तवस्नाय कमलहस्ताय सप्ताश्वरथवाहनाय श्रीसूर्य सायुधः सवाहनः सपरिच्छदः इह नन्द्यावर्तपूजने आगच्छ
दमय पाद्यं बलिं चरुं गृहाण २ संनिहितो भव २ स्वाहा जलं गृहाण २ गन्धं पुष्पं० फलानि मुद्रांक
Jain Education
Forww.jainelibrary.org
a
For Private & Personal Use Only
l