________________
आचार
दिनकरः
॥३५३॥
CROCOCCAMERASNLOACKSONx
यनकन्यासः । उद्यापनं भद्रवत् । कश्चिदेतेषां चतुर्णामप्यूद्यापने उपवाससंख्यया पुष्पफलपक्कान्नादिढौकनं
विभागः२ जिनाग्रे उदीयते । एतत्फलं सर्वशान्तिः कर्मक्षयान्मोक्षावाप्तिः। इति यतिश्राद्धकरणीयमागाढं सर्वतोभद्र
तपोविधिः तपः ॥ २२॥ ॥ अथ गुणरत्नसंवत्सरतपः । गुणरत्नं षोडशभिर्मासैस्संपूर्यते पुनस्तत्र । मासे मासे चैकादिषोडशान्ताः स्युरुपवासाः ॥१॥ गुणरत्नानां प्राप्तिहेतुत्वाद्गुणरत्नं तच्च षोडशमासैः पूर्यते । तत्र प्रथममासे एकैकेनोपवासेन पारणकानि तत्रोपवासाः पञ्चदश पारणकानि पञ्चदश सर्वदिनानि त्रिंशत् । द्वितीयमासे उपवासद्वयान्तरितानि पारणकानि तत्रोपवासा विंशतिः पारणकानि दश सर्वदिनानि त्रिंशत् । तृती-18 यमासे उपवासत्रयान्तरितानि पारणकानि तत्रोपवासाश्चतुर्विशतिः पारणकान्यष्टौ सर्वदिनानि द्वात्रिंशत् । चतुर्थमासे चतुरुपवासान्तरितानि पारणकानि तत्रोपवासाश्चतविशतिः पारणकानि षट् सर्वदिनानि त्रिं. शत् । पञ्चममासे पञ्चोपवासान्तरितानि पारणकानि तत्रोपवासाः पञ्चविंशतिः पारणकानि पञ्च सर्वदिनानि त्रिंशत् । षष्ठमासे षडुपवासान्तरितानि पारणकानि तत्रोपवासाश्चतुर्विशतिः पारणकानि चत्वारि सवेदि-15 नान्यष्टाविंशतिः। ससममासे सप्तोपवासान्तरितानि पारणकानि तत्रोपवासा एकविंशतिः पारणकानि |
त्रीणि सर्वेदिनानि चतुर्विंशतिः। अष्टममासे अष्टोपवासान्तरितानि पारणकानि तत्रोपवासाश्चतुविशतिः। ४ पारणकानि त्रीणि सर्वदिनानि सप्तविंशतिः। नवमे मासे नवोपवासान्तरितानि पारणकानि तत्रोपवासाः ॥३५३॥
सप्तविंशतिः पारणकानि त्रीणि सर्वदिनानि त्रिंशत । दशममासे दशोपवासान्तरितानि पारणकानि तत्रो
Jain Education Intern
For Private & Personal Use Only
www.jainelibrary.org