________________
Jain Education Intern
*%-106
विषयनाम
प्रतिष्ठाधिकारः ३३
प्रतिष्ठास्वरूपम् प्रतिष्ठानुक्रमः जिनबिम्बादिप्रतिष्ठाविशेषः द्वारप्रतिष्ठाक्रमः
गृहादौ बिम्बलक्षणानि सप्तविशुद्धिः
जिनानां जन्मनक्षत्राणि राशयश्च बिम्बोपयुक्तवस्तुनि प्रतिष्ठायां लग्मशुद्धिः
...
...
...
अथाचारदिनकरीयद्वितीयविभागविषयानुक्रमः ।
पत्र विषयनाम
१४५ दार्व्यादिगणः
१४५ पद्मकादिगणः
...
पत्रं
विषयनाम
क्षेत्रशुद्धिः
१४१ प्रतिष्ठासामग्री
१४१ प्रतिष्ठोपयुक्तत्रयाणकानि
१४१ मदनादिगणः
१४२ कुम्भादिगणः
१४३ कुष्ठादिगणः
१४३ वेल्लादिगणः
१४३ दूर्वादिगणः
१४३ जीवन्त्यादिगणः
१४४ विदार्यादिगणः
For Private & Personal Use Only
१४६ परूषकादिगणः
१४६ अञ्जनादिगण:
१४६| गुडूच्यादिगणः
१४६ आरग्वधादिगण:
१४६ असनादिगण:
१४६ वरुणादिगण:
१४६ रूपकादिगण:
१४७ वेल्लन्तरादिगण:
....
पत्रं
१४७
१४७
१४७
१४७
१४७
१४७
१४७
१४७
१४७
१४७
www.jainelibrary.org