________________
Jain Education Internatio
नमः १२ ॥ ॐ कापालिन्यै नमः ९३ ॥ ॐ भद्रकाल्यै नमः १४ ॥ ॐ दुर्गायै नमः ९५ ॥ ॐ अम्बिकायै नमः १६ ॥ ॐ ललितायै नमः १७ ॥ ॐ गौर्यै नमः १८ ॥ ॐ सुमङ्गलायै नमः १९ ॥ ॐ रोहिण्यै नमः २० ॥ ॐ कपिलायै नमः २१ ॥ ॐ शूलकटायै नमः २२ ॥ ॐ कुण्डलिन्यै नमः २३ || ॐ त्रिपुरायै नमः २४ ॥ ॐ कुरुकुल्लायै नमः २५ ॥ ॐ भैरव्यै नमः २६ ॥ ॐ भद्रायै नमः २७ ॥ ॐ चन्द्रावत्यै नमः २८ ॥ ॐ नारसिंहयै नमः २९ ॥ ॐ निरञ्जनायै नमः ३० ॥ ॐ हेमकान्त्यै नमः ३१ ॥ ॐ प्रेतासन्यै नमः ३२ ॥ ॐ ईश्वर्यै नमः ३३ ॥ ॐ माहेश्वर्यै नमः ३४ ॥ ॐ वैष्णव्यै नमः ३५ ॥ ॐ वैनायक्यै नमः ३६ ॥ ॐ यमघण्टायै नमः ३७ ॥ ॐ हरसिद्ध्यै नमः ३८ ॥ ॐ सरस्वत्यै नमः ३९ ॥ ॐ तोतलायै नमः ४० ॥ ॐ चण्ड्यै नमः ४१ ॥ ॐ शङ्खिन्यै नमः ४२ ॥ ॐ पद्मिन्यै नमः ४३ ॥ ॐ चित्रिण्यै नमः ४४ ॥ ॐ शाकिन्यै नमः ४५ ॥ ॐ नारायण्यै नमः ४६ ॥ ॐ पलादिन्यै नमः ४७ ॥ ॐ यमभगिन्यै नमः ४८ ॥ ॐ सूर्यपुत्र्यै नमः ४९ ॥ ॐ शीतलायै नमः ५० ॥ ॐ कृष्णपासायै नमः ५१ ॥ ॐ रक्ताक्ष्यै नमः ५२ ॥ ॐ कालरात्र्यै नमः ५३ ॥ ॐ आकाश्यै नमः ५४ ॥ ॐ सृष्टिन्यै नमः ५५ ॥ ॐ जयायै नमः ५६ ॥ ॐ विजयायै नमः ५७ ॥ ॐ धूम्रवण्यै नमः ५८ ॥ ॐ वेगेश्वर्यै नमः । ५९ ॥ ॐ कात्यायन्यै नमः ६० ॥ ॐ अग्निहोत्र्यै नमः ६१ ॥ ॐ चक्रेश्वयै नमः ६२ ॥ ॐ महाम्बिकायै नमः ६३ ॥ ॐ ईश्वरायै नमः ६४ ॥ पुनः वलयं कृत्वा द्विपञ्चाशद्दलं विधाय दक्षिणक्रमेण । ॐ क्रक्षेत्रपालाय नमः १ ॥ ॐ क्रीं कपिलाय नमः २ ॥ ॐ क्रों बटुकाय नमः ३ ॥ ॐ क्रों नारसिंहाय नमः ४ ॥ ॐ क्रों गोपालाय नमः ५ ॥
For Private & Personal Use Only
v.jainelibrary.org