________________
2-%
विभागः२ प्रतिष्ठाविधिः
आचार- |संस्थापयेत् । तस्य चायं विधिः । तत्र प्रथमं षट्रोणचक्रं लिखेत् । तन्मध्ये भगवती सहस्रबाहुं नानाप्रहरणदिनकरः धारिणीं शुक्लाम्बरां सिंहवाहनां लिखेत् संस्थापयेत् कल्पयेद्वा । ततः षट्रोणेषु आदितः प्रदक्षिणक्रमेण । ॐ
नहीं जम्भे नमः १॥ ॐ ह्रीं जम्भिन्यै नमः २॥ ॐ ह्रीं स्तम्भे नमः ॥ ॐ ह्रीं स्तम्भिन्यै नमः ४॥ ॐ हीं ॥२०७॥
मोहे नमः ५॥ ॐ ह्रीं मोहिन्यै नमः ६॥ ततो बहिर्वलयं विधाय अष्टदलं कुर्यात् । तत्र प्रदक्षिणक्रमेण ।
ह्रीं श्रीं ब्रह्माण्यै नमः१॥ह्रीं श्रीं माहेश्वर्यै नमः २॥ ह्रीं श्रीं कौमार्यै नमः३॥ ह्रीं श्रीं वैष्णव्यै नमः ४॥ काहीं श्रीं वारायै नमः ५॥ ह्रीं श्रीं इन्द्राण्यै नमः ६॥ ह्रीं श्रीं चामुण्डायै नमः ७॥ ह्रीं श्रीं कालिकायै नमः
८॥ ततो वलयं विधाय षोडशदलं कृत्वा प्रदक्षिणक्रमेण । ह्रीं श्रीं रोहिण्यै नमः१॥ ह्रीं श्रीं प्रज्ञस्यै नमः २॥ ह्रीं श्रीं वज्रशृङ्खलायै नमः ३॥ ह्रीं श्रीं वज्राङ्कश्यै नमः ४॥ ह्रीं श्रीं अप्रतिचक्रायै नमः ५॥ ह्रीं श्रीं पुरुषदत्तायै नमः ६॥ ह्रीं श्रीं काल्यै नमः ७॥ ह्रीं श्रीं महाकाल्यै नमः ८॥ ह्रीं श्रीं गौर्य नमः ९॥ ह्रीं श्रीं गान्धायै नमः १०॥ ह्रीं श्रीं महाज्वालायै नमः ११॥ ह्रीं श्रीं मानव्यै नमः१२॥ ह्रीं श्रीं वैरोव्यायै नमः १३॥ ह्रीं श्रीं आच्छुप्तायै नमः १४॥ ह्रीं श्रीं मानस्यै नमः १५॥ ह्रीं श्रीं महामहामानस्यै नमः १६॥ पुनर्वलयं कृत्वा बहिश्चतुःषष्टिदलं विधाय प्रदक्षिणक्रमेण । ॐ ब्रह्माण्यै नमः १॥ ॐ कौमार्यै नमः २॥ ॐ वाराही नमः ॥ ॐशाय नमः४॥ ॐ इन्द्राण्यै नमः५॥ ॐकाल्यै नमः६॥ ॐ कराल्यै नमः ७॥ॐ काल्य नमः ८॥ ॐ महाकाल्यै नमः ९॥ ॐ चामुण्डायै नमः १०॥ ॐ ज्वालामुख्यै नमः ११॥ ॐ कामाख्यायै
ARALGAGROGXX
॥२०७॥
Jain Education in
For Private & Personal Use Only
Kuwww.jainelibrary.org