________________
आचारदिनकरः
1-%A4-%25A
यथा भारवाहः अपहृतभरः सन् अतिरेकलघुर्भवति इति शेषं० ॥४०॥ ॥ अथावश्यकफलमाह । 'आव
विभागः२ स्सएण एएण सावओ जइवि बहुरओ होइ । दुक्खाणमंतकिरियं काही अचिरेण कालेण ॥४१॥ श्रावको
आवश्यकयद्यपि बहुरजा बहुपापमलो भवति तथापि एतेनावश्यकेन षधेिन अचिरेण कालेन दुःखानामन्तक्रिया
विधिः कर्ता ॥४१॥ ॥विस्मृतातिचारप्रतिक्रमणमाह । 'आलोयणा बहुविहा नय संभरिया पडिक्कमणकाले । मूलगुणउत्तरगुणे तं निंदे तं च गरिहामि ॥ ४२ ॥' मूलगुणे पञ्चाणुव्रतरूपे उत्तरगुणे गुणवतशिक्षाव्रतरूपे बहुविधा आलोचना प्रतिक्रमणकाले न संस्मृता तां निन्दामि तां च गहें ॥ ४२ ॥ ॥ अथोवीभूय धर्मनिश्चयकथनं ॥'तस्स धम्मस्स केवलिपन्नत्तस्स अन्भुट्टिओमि आराहणाए विरओमि विराहणाए य । तिविहेण पडिकतो वंदामि जिणे चउवीसं ॥४३॥ तस्य धर्मस्य केवलिप्रज्ञप्तस्य अभ्युद्यतोस्मि आराधनायां विरतोस्मि विराधनायां त्रिविधेन प्रतिक्रान्तश्चतुर्विशतिजिनान्वन्दे ॥४३॥ ॥ अथ चैत्यवन्दनं साधुवन्दनं । 'जावंति चेइआइं० जावंति के' इति गाथाद्वयव्याख्यानं पूर्ववत्॥४४॥४५॥ ॥अथ कर्मक्षयहेतुं मनोरथमाह। 'चिरसंचियपावपणासणीए भवसयसहस्समहणीए । चउवीसजिणविणिग्गय कहाए वोलंतु मे दियहा ॥४६॥' |चिरसंचितपापप्रणाशिन्या भवशतसहस्रमाथिन्या संसारतारिण्येत्यर्थः । चतुर्विशतिजिनविनिर्गतकथया मम दिवसा व्यपलीयन्तां अतिक्रमन्तु ॥ ४६ ॥ ॥ अथ प्रतिक्रमणानन्तरं स्वस्येहामुत्र च मङ्गलयाचनमाह । ॥३१ 'मम मंगलमरिहंता सिद्धा साहू सुयं च धम्मो य । सम्महिट्ठी देवा दितु समाहिं च बोहिं च ॥४७॥' अ-15
Jain Education inte
al
For Private & Personal Use Only
___www.jainelibrary.org