SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥३०६॥ कायसमारम्भे षडविधजीवनिकायघातिन्यारम्भे तेषां षटकायानां पचने पाचने वा पतने पातने वा आत्मार्था विभागः २ वा उभयार्थ वा ये दोषाः तान्निन्दामि ॥७॥ 'पंचह्नअणुव्वयाणं गुणवयाणं च तिल मइयारे । सिक्खाणं च आवश्यकचउर्ह पडिक्कमे देवसियं सवं ॥८॥ पञ्चानां अणुव्रतानां त्रयाणांगुणव्रतानां चतुर्णा शिक्षाव्रतानां च अति विधिः चारान्प्रतिक्रमामि ॥ ८॥ तानेवाह । 'पढमे अणुव्वयंमी थूलगपाणाइवायविरईओ। आयरिउमप्पसत्थे इत्थर पमायप्पसंगणं ॥९॥ वहबंधछविच्छेए अइयारे भत्तपाणवुच्छेए । पढमवयस्स अइयारे पडिक्कमे देवसियं सवं ॥१०॥' गाथाद्वयेन संबन्धः। प्रथमे अणुव्रते स्थूलप्राणातिपातविरतो आचीर्ण अप्रशस्ते । अत्र प्रमादप्रसंगेन अणुव्रतमिति यत्युचितमहाव्रतापेक्षया स्थूलप्राणातिपातविरतिरिति । स्थूलप्राणानां द्वीन्द्रियादीनां हिंसननिवृत्तिः। अथवा वधबन्धविच्छेदादिरूपाणां स्थूलप्राणातिपातानां विरतिः अतिचरितमिति अतिचारो नियमातिक्रमकृतः । अप्रशस्ते क्रोधादिकषायवैषम्ये पश्चेन्द्रियातौं वा । अत्र व्रते प्रमादप्रसङ्गेन मद्यादिप्रमादोपनयन अतिचारानाह । वधो द्विपदचतुःपदादीनां निर्दयताडनं, बन्धो द्विपदादीनां रज्वादिभिः, छविच्छेदः चर्मनाशादि कर्णादिकर्तनं, अतिभारः प्राणिनां शक्त्यनपेक्षया बहुभारदानं भक्तपानव्यवच्छेदः प्राणिनामाहारजलादिनिषेधः । प्रथमव्रतस्यातिचारे प्रतिक्रमामि शेषं०॥ १०॥ 'बीए अणुव्वयंमी परिथलगअलियवयणविरईओ । आयरियमप्पसत्थे इत्थ पमायप्पसंगेण ॥११॥ सहसा रहस्स दारे मोसु ॥३०६॥ वएसे अ कूटलेहे अ। वीयवयस्स इयारे पडि०॥ १२॥' गाथाद्वयेन संबन्धः । द्वितीये अणुव्रते परिस्थूला Jain Education Internal For Private & Personal Use Only ! www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy