________________
CAMCHANDRAMANSKAROSAX
दये च कायोत्सर्ग पारयतां न दोषः । कायोत्सर्गदोषा उच्यन्ते । 'घोडग १ लयाय २ खंभे ३ कुडे ४ मालेय ५ सबरि ६ वहु ७ निलये ८। लंवुत्तरे ९ थणउद्धी १० संजय ११ खलिए य १२ वायस्स १३ कविठे १४ ॥१॥ सीसोकंपिय १५ मूई १६ अंगुलिभमुहा य १७ वारुणी १८ पेहा १९ । नाहीकरयलकुप्पर उस्सारिय पारियंमि थुई ॥२॥' घोटकवत् विषमपादः १ वाताहतलतावत् कम्पमानः २ स्तम्भे ३ कुज्ये अवष्टब्धः४ माले न्यस्तशिराः ५ शबरीवत् ग्राह्याने कृतकरः ६ वधूवन्नम्राननः ७ निगडबद्धवत् संकोचितविस्तारितपदः ८ नाभेरुपरि जान्वोरधश्च प्रसारितवस्त्रो लम्बोत्तरीयः ९ स्तनबद्धः दंशादिरक्षणार्थ हृदयन्यस्तवस्त्रः १० शकटोद्धिवत् (संयती) पादद्वयाङ्गुष्ठौ पाणी वा मीलयन् , संयतीवत् प्रावृतदेहः ११ खलीनवत् रजोहरणमग्रतः कृत्वा धारयन् १२ वायसवच्चक्षुषी भ्रमयन् १३ कपित्थवत्परिधानं पिण्डयन १४ यक्षाविष्ट इव शिरः कम्पयन् १५ मूकवत् हहकरणं १६ अङ्गुलीभ्रुवी नमस्कारादिगणनार्थ चालयन् १७ वारुणीवत् बुब्बुदायमानः १८ अनुपेक्षमाणो वानर इव ओष्ठपुटौ चालयन् १९ कायोत्सर्ग करोतीत्येकोनविंशतिः कायोत्सगंदोषाः तथा सर्वमप्यनुष्ठानं साधूचितमिति विशेष उच्यते। नाहित्ति नाभेरधश्चत्वार्यङ्गलानि चोलपहः ।
54-CAREOSRECRUARC-RO
पदपदिकाभयेन कपित्थवदुत्ताकारत्वेन संवृत्य जंघादिमध्ये कृत्वा तिष्ठत्युत्सर्ग इति कपित्थदोषः। २ एवमेव मुष्टिं बना(इत्यनेनाविष्टस्य च शीर्ष कम्पयतः कायोत्सर्गकरणं शीर्षो कम्पितदोपः। ३ तथा छिद्यमानेषु केनत्रि(हस्थायादिना कायोत्सर्गव्यवस्थितप्रत्यासन्नप्रदेशवर्तिषु हरितादिषु तन्निवारणार्थ मूक इव हुं हुं इत्युक्तं शब्दं कुर्वन् तिष्ठति उत्सर्गे इति मूषकदोषः ।
Jan Education Interna
For Private & Personal Use Only
w.jainelibrary.org