________________
आचार-13 तात् श्वासोत्सर्गात् कासितात् कासोदयात् क्षुतात् जृम्भितात्प्रसिद्धात् उद्गारात्प्रसिद्धाद्वातनिसर्गात् अधो- विभागः २ दिनकरः वातनिर्गमात् भ्रमे प्रसिद्धायाः पित्तमाया ईषत्पित्तमूर्छायाः क्षुतादीनां मूर्छादीनामुदये मुखवस्त्रिकया आवश्यक
मुखपिधाने पाते सत्युपवेशे वा अभग्नः कायोत्सर्गः। अन्यथा तु उद्घाटितमुखस्य कासज़म्भादिकरणे मूछा- विधिः ॥३११॥
४ादौ पतने संयमात्मविराधना स्यात् । तथा सूक्ष्मेश्योऽङ्गसंचयेभ्यः रोमोत्कम्पादिरूपेभ्यः सूक्ष्मभ्यः खेलसंचाहै लेभ्योऽन्तःश्लेष्मादिचलनरूपेभ्यः सूक्ष्मेभ्यो दृष्टिसंचालेभ्यः निमेषादिभ्यः । मतान्तरेत्वङ्गसंचालादीनि तृतीयावहुवचनान्तानि तत्रापादानेन करणेन वा न दोषः । एवमादिभिराकारैः अभग्नः अखण्डितः अविराधितः। अनपराद्धः भूयान्मे कायोत्सर्गः। कियन्तं कालमित्याह । यावत् अर्हतां भगवतां नमस्कारेण नमोअरिहंताणं इति वचनेन पारयामि तावत्कालं कायं देहं स्थानेन ऊर्ध्वस्थानादिना मौनेन अभाषणेन ध्यानेन प्रस्तुतशुभध्यानेन आत्मनेन कायं व्युत्सृजामि अनपेक्षं करोमीत्यर्थः ॥ ॥ अथ भङ्गकरान्तराणि कायोत्सर्गस्योच्यते । 'अगणी १ उच्छंदिजाय २ बोही ३ खोहाओ४ दीह ५ डको वा ६ । आगारेहिं अभग्गो उस्सग्गो एवमाईहिं॥१॥ अग्निर्वसती तत्समीपे वा यद्यपद्रवः१ अवच्छेदः स्थापनाचार्यधार्मिकयोरन्त-18 राले यदि कश्चित्पञ्चेन्द्रियः प्रयाति २। बोधिश्चौराद्युपद्रवः ३ क्षोभो मल श्लेष्मवातादेः ४ दीर्घ इति सर्पसिंहादिसंकटः ५ दष्टः कस्मिंश्चिदपि यतिश्रावकादौ यदि सर्पादिवृश्चिकादिदंशो भवति एवमादिभिराकारैः
॥३११॥ उत्सर्गः अभग्नो भवति आदिशब्दात् एतेषूक्तेषु विद्युन्मेघसंपाते खचक्रपरचक्रभये राजादिभये उपसर्गो-2
For Private & Personal Use Only
|www.jainelibrary.org
Jain Education Inter