________________
आचारदिनकरः
॥३१२॥
-RRUKARAM
करयलत्ति दक्षिणोत्तरपाणिभ्यां मुखवस्त्रिकारजोहरणः । कुप्परत्ति कूपराभ्यां चोलपट्टश्च धारणीयः । उस्सा- विभागः२ रिय पारियंमि थुइत्ति उत्सारिते पूरिते कायोत्सर्गे नमस्कारेण पारिते जिनस्तुतिणनीया पाठान्तरं च । आवश्यक गाथोत्तरार्धे एगूणवीसदोसा काउत्स्सग्गे विवजिजा सर्वत्र कार्योत्सर्गे चतुर्विशतिस्तवचिन्तने चन्दे सुनि- विधिः म्मलयरापर्यन्तं चिन्तनं । नमस्कारचिन्तने नवपदपरिपूर्णचिन्तनं सर्वत्र कायोत्सर्गपारणे नमो अरिहंताणं इति पदं ततः स्तुतिपाठादि यथायोग्यं । इत्यावश्यके कायोत्सर्गः ॥ | अथ प्रत्याख्यानम् । तच्च द्विधा । मूलगुणप्रत्याख्यानं उत्तरगुणप्रत्याख्यानं च । मूलगुणप्रत्याख्यानं द्विधा। देशसर्वभेदात्सर्वमूलगुणप्रत्याख्यानं साधूनां पञ्चमहाव्रतानि देशमूलगुणप्रत्याख्यानं श्राद्धानां पञ्चाणुव्रतानि । उत्तरगुणप्रत्याख्यानमपि द्विधा । देशसर्वभेदात् । साधूनां सर्वोत्तरगुणप्रत्याख्यानमनेकधा । यथा "पिंडस्स जा विसोही समिईओ भावणा तओ दुविहा । पडिमा अभिग्गहावि य उत्तरगुणमो वियाणाहि ॥१॥ श्राद्धानां देशोत्तरगुणप्रत्याख्यान त्रीणि गुणव्रतानि चत्वारि शिष्याव्रतानि । उभयोरपि सर्वोत्तर-1 गुणप्रत्याख्यानमनागतादिभेदाद्दशविधं । यथा । 'अणागय १ महर्कतं २ कोडीसहियं ३ नियंटियं चेव ४॥ सागार ५ मणागारं ६ परिमाणकडं ७ निरवसेसं ८॥१॥ संकिय ९ मविअट्टाए १० पञ्चक्खाणं तु दसविधं होइ । सयमेव अणुपालणीयं दाणुवएसे जहसमाही ॥२॥ व्याख्या । तत्र पर्युषणादौ ग्लानत्ववैयावृत्त्यक- ॥३१२॥ रणव्यग्रत्वेन पूर्वमपि यदष्टमाद्यालोचनतपः क्रियते तदनागतं १, पर्युषणचतुर्मासकादिषु अशक्ती वैयावृत्त्ये
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org