________________
विभाग:२ पदारोपविधिः
आचार- पत्यं ५ मन्त्रित्वं ६ सेनापतित्वं ७ कर्माधिकारित्वं चेति ८॥ तत्र प्रथमं नृपत्वपदारोपविधिः । नृपलक्षणं यथा| दिनकरः -"विशुद्धक्षत्रियकुले जातो राज्यक्रमान्विते । अहीनपटुसर्वाङ्गः क्षमी दाता च धीरधीः॥१॥ शूरः कृ- ॥३७७॥
तज्ञो व्युत्पन्नो विद्याष्टादशके रतः । यशःप्रतापसंयुक्तो भक्तो देवे गुरौ दृढं ॥२॥ न्यायप्रियः खपरयोरपे- क्षापथवर्जितः । प्राञ्जलश्च गुणग्राही परनिन्दाविवर्जितः॥३॥ सूक्ष्मन्यायदृष्टिपरः परचित्तोपलक्षकः । खभावादल्पभाषी च गम्भीरः पण्डितप्रियः ॥४॥ दृढप्रतिज्ञो धर्मात्मा सर्वव्यसनवर्जितः। अतिमानी विनीतश्च मृदुभाषी विवेकवान् ॥५॥ सर्वत्र दाने दण्डे च प्रमाणं रचयन्सदा । उपायानां चतुष्केपि देशकालं प्रकल्पयन् ॥ ६॥ संपूर्णसप्तराज्याङ्गः षड्णाट्यस्त्रिशक्तिभाव । वृद्धोपसेवी लोकं च पितृवत्परिपालयन् ॥७॥ अप्रमादपरो नित्यं सुरक्षितगृहादिकः । सर्वदर्शनभक्तश्च समानः सर्वलिङ्गिषु ॥८॥ सुरूपस्त्यक्तकपटः सलजः सौम्य एव च । स्थाने स्थाने निजं चित्तं रक्षन्व्यापारयन्नपि ॥९॥ संपद्यापदि तुल्यश्च बद्धवैरस्तु शत्रुषु । अविवादी सक्रियश्च सुजनोऽमेयपौरुषः ॥१०॥ गूढमन्त्रः प्रसन्नश्च मर्यादावान्समुद्रवत् । यथार्हनीतिशास्त्रोक्तं दण्डं विरचयन्नपि ॥ ११॥ कवचे वाहने शस्त्रे योधे कृतधनव्ययः । नानाकौतुकसंसक्तो दीने
दुःस्थे दयाधिकः ॥ १२ ॥ योजयन्कायरक्षार्थे भिषजश्चाप्तपूरुषान् । इत्यादिगुणसंयुक्तः क्षत्रियो राज्यमहति | M॥१३ ॥ इति ॥ तत्राभिषेकविधिः। तत्र पूर्व शान्तिक पौष्टिकं च विदध्यात् । तत्र ऊर्ध्वमुख नक्षत्रेषु विवाहप्रतिष्ठोचितवर्षमासदिननक्षत्रलग्नशहिषु राज्याभिषेक रचयेत् । तत्र नक्षत्राणि लग्नानि च । "मैत्रशाक्र
For Private & Personal Use Only
॥३७७॥
Jain Education in
www.jainelibrary.org
IRI